________________
मेघमा
॥२०॥
Ital अर्थ- वैशाख मासना शुक्लपदनी नोम जो जरणि नक्षत्र वाली, वादलांथी बवाएली, गर्जनावाली. विचार, तथा विजली वाली होय, तो ज्येष्ठ मासमां अने नादरवा मासमा खरेखर वृष्टि श्राय, सर्व धान्योनी उपज श्राय, अने सर्व लोको सुखीया थाय.॥१७॥१०॥ दशम्यां तस्य मासस्य, सूर्यास्तसमये यदि । शुक्लपक्ष नवेदिंड-चापस्य दर्शनं ध्रुवम् १५ तदा ज्येष्ठे न वृष्टिः स्या-दाषाढेऽपि तथैव च।श्रावणे नाउमासे च, ह्यतिवृष्टिनवेत्किल २० ___ अर्थ- ते वैशाख मासना शुक्लपदनी दशमीने दिवसे सूर्यास्त समये जो खरेखर इंधनुष्यनुं दर्शन थाय, तो ज्येष्ठ मास अने असाड मासमां पण वृष्टि न थाय; अने श्रावण तथा जादरवा मासमां खरेखर अत्यंत वृष्टि श्रायः ॥ १५ ॥२०॥ शुक्लपदस्यैकादश्यां,तस्मिन्मासि यदांबरमाश्राछादितं हि मध्याह्ने,श्यामवर्णैः किलानकैः तदा वृष्टिर्जवेन्नूनं, कार्तिके व्याधिदा जुवि। चतुर्मास्यां तु वर्षाया,बिंदोरपि न संचवः॥२॥
अर्थ- ते वैशाख मासमां शुक्लपक्षनी अगीयारसने दिवसे मध्याह्न काले आकाश जो श्याम रंगनां वादलांउथी बवाएलुं होय, तो पृथ्वीमां रोगने आपनारी एवी कार्तक मासमां वृष्टि श्राय; अने चोमासामां
॥२०॥ तो वरसादनुं एक बिंदु पण पडे नहीं ॥२१॥२२॥ तस्य मासस्य छादश्यां,संध्याकाले नवेद्यदि। विद्युतां दर्शनं प्राची-दिशि रक्तप्रवान्वितम्
Jain Educational
nal
For Personal and Private Use Only
jainelibrary.org