________________
Jain Educationa in
वैशाखे शुक्ल पंचम्यां, अचछन्नं यदा नजः । गर्जते वर्षते चापि पूर्ववातो नवेद्यदा ॥ २ ॥ | उदयास्तसमयेऽर्कस्य, जायते मुवि चेद्ध्रुवम् । संग्रहेत्सर्वशस्यानि, प्रचूराणि प्रयत्नतः॥३॥ मासे जाऊपदेऽत्यंतं, महर्ष्याणि जवंति हि । ज्ञातमेवं हि विद्वनि, ज्योतिर्विद्याविशारदैः ॥
अर्थ- वैशाख मासमां शुक्ल पंचमीने दिवसे सूर्योदय तथा सूर्यास्त समये जो आकाश वादलांंथी बवाएलुं होय, गर्जना थाय, वृष्टि थाय तथा पूर्व दिशानो जो वायु होय, तो प्रयत्नपूर्वक घणां धान्योनो | संग्रह करवो; केमके ते धान्यो नादरवा मासमां अत्यंत मोंघां थाय बे; एवी रीते ज्योतिष विद्यामां विचक्षण एवा विधानोए खरेखर जाणेलुं बे. ॥ २ ॥ ३ ॥ ४॥
वैशाखे तु प्रतिपदि, मेघा वा विद्युतो यदा । सर्वधान्यस्य निष्पति, र्नवति हि सुखप्रदा ॥२५॥ - वैशाख सुदिपडवाने दिवसे वादलां अथवा जो वीजली थाय, तो सर्व धान्यनी नीपज सुखने आपनारी थाय ॥ ५ ॥
तृतीया शुक्लपक्षस्य, वैशाखे गुरुतोऽन्विता । रोहिणी कक्षसंयुक्ता, नूरिधान्यप्रदा मता ॥
अर्थ- वैशाख मासना शुक्लपक्षानी त्रीज जो गुरुवार सहित, तथा रोहिणी नक्षत्र सहित होय, तो ते घणां धान्योने देनारी मानेली बे. ॥ ६ ॥
वैशाखशुक्ल द्वितीया, यदा हि गर्जनान्विता । संध्याकाले मध्याह्ने वा, तदा पुर्जि संजवः
For Personal and Private Use Only
ainelibrary.org