SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥९६॥ OTCONCHO%5«0%Q«O!!FOTORO यन्नद्युत्तारे ईर्ष्या-ईर्यापथिकी भणिता साधूनां तत्साधुकल्पस्थितिः - साध्वाचारः, यथा हस्तशतादागत्य गत्वा च यत्र मुहूर्त्तकं तिष्ठति तत्रेय प्रतिक्रम्यैव तिष्ठतीत्यादि, अन्यथा यदि साध्वाचारो न स्यात्तर्हि ईर्यायोग्यं - ईर्यापथिकीलक्षणप्रायश्चित्तक्रिया| विशोध्यं णु वितर्फे कथं संभवति ?, न कथमपि, किंच - लुम्पकाभिमते सिद्धान्ते नद्युत्तारे क्वापीर्यापथिकी नोक्ता, किंतु 'हत्थसयादागंतु' मित्यादि निर्युक्तिगाथा, सा च तस्य नाभिमता, कथं तत्प्रतिक्रान्तिर्युक्तेतीर्यायुक्तिराल जालकल्पेति गाथार्थः ||८०|| अथ तथाविधपातकस्येर्या पथिकया विशुद्धिर्न भवति, कुत इति हेतुमाह जं इक्कं छजिअवहो बीअं वयखंडणाइ महपावं । तं जइ इरिआजुग्गं इरिआगंधोऽवि कह गिहिणो ! ॥८१॥ यद्-यस्मात्कारणादेकं पापं पड्जीववधः - पृथिव्यादिषड्जीवनिकायघातो नद्युक्त्तारे प्रतीतः, यदुतं - " जत्थ जल तत्थ वर्ण जत्थवणं तत्थ निस्सिओ अग्गी । तेऊ वाऊसहगओ, तसा य पच्चखया चेव || १ | "त्ति, द्वितीयं व्रतखण्डनादि महापापं सर्वं सावद्यं त्रिविधं त्रिविधेन प्रत्याख्याय ज्ञात्वैव नद्युत्तारे षड्जीवनिकाया हन्यन्ते इति व्रतविलोपपातकं सर्वजनप्रसिद्धं महापातकं भण्यते, तदपि यदि साधूनामीर्यायोग्यम् - ईर्यापथिकाविशोध्यं तर्हि द्वादशानामविरतीनां मध्ये प्रत्याख्यातैकादशाविरतेरुत्कृष्टस्यापि श्रावकस्य जिनभवनादि द्रव्यस्तवोद्यतस्य श्रावकस्य कथमीर्यागन्धोऽपि - ईर्यापथिकीवार्त्ताऽपि १, न श्रोतव्येत्यर्थ इतिगाथार्थः ॥ ८१ ॥ अथेर्याप्रतिक्रान्तेः स्थानकमाह इरिआवि इरिअनिअए कज्जे सचित्तमाइसंघट्टे । कयवयभंग भयाओ पुणोवि इरिअं पडिक्कमई ।। ८२ ।। र्याप पथिक्यापर्यानियते कार्ये - ईर्या प्रतिक्रम्यैव यद्धर्मानुष्ठानं विधीयते तदीर्यानियतं यद्विना यन्न भवति तत्तेन Jain Educationa International For Personal and Private Use Only DIGION.GHODIGHOISONIGH पूजाप्रतिमादिसिद्धिः ॥९६॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy