________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥९६॥
OTCONCHO%5«0%Q«O!!FOTORO
यन्नद्युत्तारे ईर्ष्या-ईर्यापथिकी भणिता साधूनां तत्साधुकल्पस्थितिः - साध्वाचारः, यथा हस्तशतादागत्य गत्वा च यत्र मुहूर्त्तकं तिष्ठति तत्रेय प्रतिक्रम्यैव तिष्ठतीत्यादि, अन्यथा यदि साध्वाचारो न स्यात्तर्हि ईर्यायोग्यं - ईर्यापथिकीलक्षणप्रायश्चित्तक्रिया| विशोध्यं णु वितर्फे कथं संभवति ?, न कथमपि, किंच - लुम्पकाभिमते सिद्धान्ते नद्युत्तारे क्वापीर्यापथिकी नोक्ता, किंतु 'हत्थसयादागंतु' मित्यादि निर्युक्तिगाथा, सा च तस्य नाभिमता, कथं तत्प्रतिक्रान्तिर्युक्तेतीर्यायुक्तिराल जालकल्पेति गाथार्थः ||८०|| अथ तथाविधपातकस्येर्या पथिकया विशुद्धिर्न भवति, कुत इति हेतुमाह
जं इक्कं छजिअवहो बीअं वयखंडणाइ महपावं । तं जइ इरिआजुग्गं इरिआगंधोऽवि कह गिहिणो ! ॥८१॥ यद्-यस्मात्कारणादेकं पापं पड्जीववधः - पृथिव्यादिषड्जीवनिकायघातो नद्युक्त्तारे प्रतीतः, यदुतं - " जत्थ जल तत्थ वर्ण जत्थवणं तत्थ निस्सिओ अग्गी । तेऊ वाऊसहगओ, तसा य पच्चखया चेव || १ | "त्ति, द्वितीयं व्रतखण्डनादि महापापं सर्वं सावद्यं त्रिविधं त्रिविधेन प्रत्याख्याय ज्ञात्वैव नद्युत्तारे षड्जीवनिकाया हन्यन्ते इति व्रतविलोपपातकं सर्वजनप्रसिद्धं महापातकं भण्यते, तदपि यदि साधूनामीर्यायोग्यम् - ईर्यापथिकाविशोध्यं तर्हि द्वादशानामविरतीनां मध्ये प्रत्याख्यातैकादशाविरतेरुत्कृष्टस्यापि श्रावकस्य जिनभवनादि द्रव्यस्तवोद्यतस्य श्रावकस्य कथमीर्यागन्धोऽपि - ईर्यापथिकीवार्त्ताऽपि १, न श्रोतव्येत्यर्थ इतिगाथार्थः ॥ ८१ ॥ अथेर्याप्रतिक्रान्तेः स्थानकमाह
इरिआवि इरिअनिअए कज्जे सचित्तमाइसंघट्टे । कयवयभंग भयाओ पुणोवि इरिअं पडिक्कमई ।। ८२ ।। र्याप पथिक्यापर्यानियते कार्ये - ईर्या प्रतिक्रम्यैव यद्धर्मानुष्ठानं विधीयते तदीर्यानियतं यद्विना यन्न भवति तत्तेन
Jain Educationa International
For Personal and Private Use Only
DIGION.GHODIGHOISONIGH
पूजाप्रतिमादिसिद्धिः
॥९६॥
www.jainelibrary.org