SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन- स्वात् साक्षान्नारी च चित्रलिखितनारीवदिति, ननु चित्रलिखिता नारी साक्षान्नारीवत्कार्यकरी न स्यात्तयुक्तं, परं साक्षान्नारी चित्र पूजाप्रतिपरीक्षा | लिखितनारीवत् कार्यकरी न स्यात् तत्कथमिति चेच्छणु, चित्रलिखिता हि नारी हर्षशोकादिरहिता भोजनपरिधानादिकमनिच्छन्तीमादिसिदि ८विभामे | स्थिरभावापना गृहादिशोभाहेतुः कुशीलजनसकाशादप्यशङ्कनीया चेत्यादिरूपा, न चैवं साक्षान्नारीति, एवं जिनप्रतिमापि धर्मोपदे॥९ ॥ | शादावसमर्थापि प्रतिसमयपुण्यप्रकृतिबन्धनिदानतीर्थकृत्स्मृतिहेतुः यादृच्छिकसमयदर्शनाराधनपूजादिविषयः भावजिनापेक्षया बहु| विधविध्याराधनीया च, यतःशकादयोऽपि जिनजन्मोत्सवादी अष्टाहिकामहस्तु नन्दीश्वरादावेव कुर्वन्ति, न पुनः साक्षात्तीर्थकर| समीपेऽपीति, तस्माद्यवस्तु येन स्वरूपेण यस्य कार्यस्य हेतुस्तत्तथैव श्रद्धेयं, न पुनपरीत्यमुद्भाव्योद्धान्ताः कर्तव्या मुग्धजना इतिगाथार्थः ॥७८॥ अथ लुम्पकः शङ्कतेनणु नइउत्तारो खलु संखानिअओ अ इरिअसंजुत्तो। पूआ तबिवरीआ अह आणातुल्लया तत्थ ॥७९॥ ननु भोः नद्युत्तारः खलु-निश्चित संख्यानियतः, यदागमः-"णो कप्पइ णिग्गंथाण वा २ इमाउ उद्दिठाओ गणिआओ वितं| जिआओ पंच महण्णवाओ महानदीओ अंतो मासस्स दुक्खुत्तो वा तिकखुत्तो वा उत्तरित्तए वा संतरित्तए वा,तं०-गंगा ' जउणा* |२ सरऊ ३ एरावती ४ मही ५" (12-१२-४, २-४-२८) इति स्थानाङ्गे (४१२) एतद्वत्येकदेशो यथा “नो कप्पइ" इत्यादि, अस्य | लाच पूर्वसूत्रेण सहायमभिसंबन्धः-पूर्वसूत्रे केवलिनिग्रन्थगतं वस्तूक्तमिह त छद्मस्थनिग्रन्थगतं तदुच्यते,इत्येवमस्याराद्गर्भसूत्रादन्येषां च al संबन्धिमां नो कप्पइ इत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पइत्तिन कल्पन्ते-न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वाद् , 'वत्थ- ॥१४॥ गंधमलङ्कार'मित्यादाविवेति. निर्गता ग्रन्थादिति निर्ग्रन्थाः-साधवस्तेषां तथा निर्ग्रन्थीनां-साध्वीनामिह प्रायस्तुल्यानुष्ठानत्वमुभये OrAKOSOHOROROZer:KOKHOENIORD GOSHONNOISONING Jan Education International For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy