________________
भीप्रवचन- स्वात् साक्षान्नारी च चित्रलिखितनारीवदिति, ननु चित्रलिखिता नारी साक्षान्नारीवत्कार्यकरी न स्यात्तयुक्तं, परं साक्षान्नारी चित्र
पूजाप्रतिपरीक्षा
| लिखितनारीवत् कार्यकरी न स्यात् तत्कथमिति चेच्छणु, चित्रलिखिता हि नारी हर्षशोकादिरहिता भोजनपरिधानादिकमनिच्छन्तीमादिसिदि ८विभामे
| स्थिरभावापना गृहादिशोभाहेतुः कुशीलजनसकाशादप्यशङ्कनीया चेत्यादिरूपा, न चैवं साक्षान्नारीति, एवं जिनप्रतिमापि धर्मोपदे॥९ ॥
| शादावसमर्थापि प्रतिसमयपुण्यप्रकृतिबन्धनिदानतीर्थकृत्स्मृतिहेतुः यादृच्छिकसमयदर्शनाराधनपूजादिविषयः भावजिनापेक्षया बहु| विधविध्याराधनीया च, यतःशकादयोऽपि जिनजन्मोत्सवादी अष्टाहिकामहस्तु नन्दीश्वरादावेव कुर्वन्ति, न पुनः साक्षात्तीर्थकर| समीपेऽपीति, तस्माद्यवस्तु येन स्वरूपेण यस्य कार्यस्य हेतुस्तत्तथैव श्रद्धेयं, न पुनपरीत्यमुद्भाव्योद्धान्ताः कर्तव्या मुग्धजना इतिगाथार्थः ॥७८॥ अथ लुम्पकः शङ्कतेनणु नइउत्तारो खलु संखानिअओ अ इरिअसंजुत्तो। पूआ तबिवरीआ अह आणातुल्लया तत्थ ॥७९॥
ननु भोः नद्युत्तारः खलु-निश्चित संख्यानियतः, यदागमः-"णो कप्पइ णिग्गंथाण वा २ इमाउ उद्दिठाओ गणिआओ वितं| जिआओ पंच महण्णवाओ महानदीओ अंतो मासस्स दुक्खुत्तो वा तिकखुत्तो वा उत्तरित्तए वा संतरित्तए वा,तं०-गंगा ' जउणा* |२ सरऊ ३ एरावती ४ मही ५" (12-१२-४, २-४-२८) इति स्थानाङ्गे (४१२) एतद्वत्येकदेशो यथा “नो कप्पइ" इत्यादि, अस्य | लाच पूर्वसूत्रेण सहायमभिसंबन्धः-पूर्वसूत्रे केवलिनिग्रन्थगतं वस्तूक्तमिह त छद्मस्थनिग्रन्थगतं तदुच्यते,इत्येवमस्याराद्गर्भसूत्रादन्येषां च al संबन्धिमां नो कप्पइ इत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पइत्तिन कल्पन्ते-न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वाद् , 'वत्थ- ॥१४॥
गंधमलङ्कार'मित्यादाविवेति. निर्गता ग्रन्थादिति निर्ग्रन्थाः-साधवस्तेषां तथा निर्ग्रन्थीनां-साध्वीनामिह प्रायस्तुल्यानुष्ठानत्वमुभये
OrAKOSOHOROROZer:KOKHOENIORD
GOSHONNOISONING
Jan Education International
For Personal and Private Use Only