SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥९३॥ Jain Educationa DIGHONGHO वृषभयोषित्तीर्थकृतां रूपाणि पश्यतां वृक्षादयः स्वस्वरूपेण स्थिता स्मृतिगोचरीभवन्ति न वा १, नान्त्यः, प्रत्यक्षबाधेन वक्तुमशप्रथमे विकल्पे चत्वार्यपि वृक्षादिरूपाणि क्रमेण चत्वारोऽपि साधवः पश्यन्तः कर्मबन्धमधिकृत्य सदृशा एव भण्यन्ते क्यत्वात्, उत विसदृशा वा १, प्रथमे जगद्व्यवस्थाभङ्गः, भगिनीभार्यादौ सदृशबुद्ध्या प्रवृत्तौ सर्वेऽपि पदार्था एकरूपतामापन्ना भवेयुः तच्च | आबालगोपाङ्गनादीनामप्यसम्मतम्, अथ विसदृशा इति द्वितीयविकल्पश्वेत्सिद्धं नः समीहितं यतस्तत्र वैसदृश्ये बीजं तावत् तत्तद्वस्तूनां स्मृतिरेव तथा च यद् यद्वस्तु यस्य यस्य वस्तुनः स्मृतिहेतुस्तत्तद्वस्तु कथंचित्तद्वदेव बोध्य, यथा साक्षात् सरागदृष्ट्या नारीनिरीक्षणं पापं तथा चित्रलिखितनारीनिरीक्षणमपि पापं तद्दर्शनात्तत्स्मृतेः सर्व्वजनप्रतीतत्वाद्, अत एव साधूनां चित्रलिखितनार्या अपि निरीक्षणं निषिद्धं, यदागमः - "चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भक्खरंपि व दठूणं, दिहिं पडिसमा - हरे ॥ १ ॥ त्ति (३९८* ) श्रीदशवै०, किंच - यथा चित्रलिखितनार्या नारीस्मृतिर्न तथा वृक्षादीनां तीर्थकृतां वा स्मृतिर्भवति, खानुभ वबाधाद्, एवं तीर्थकर प्रतिमादर्शनान्न नारीप्रभृतीनां स्मरणं, किंतु तीर्थकृतामेव, तदपि यदि लुम्पकस्यानिष्टं तर्हि नियमाचीर्थकरेण सह वैरित्वमेव बोध्यं सति वा मित्रीभावे मित्रस्मृतिहेतूनां पुनः पुनरभ्यासविषयी करणार्हत्वाद्, यदुक्तं - "दुर्जनविभव विपत्तिप्रिय| जनसंदेशितानि वाक्यानि । कथितान्यपि कथय सखे ! पुनरपि तान्येव तान्येव || १ ||" इत्येतेन काष्ठमय्याः स्त्रियाः किमपत्योत्पत्तिर्भवेदेवं जिनप्रतिमाया अपि धर्मो बोध्य इत्याद्यसंबद्धवाक्यं वदन् मुखरिर्लुम्पको निरस्तो बोध्यः, सर्वस्यापि वस्तुनः क्वचिदंशे सामर्थ्याभावेऽपि सर्वत्र सामर्थ्य राहित्यमेवेति नियमाभावात्, कनककामिन्यादिष्वेव व्यभिचारात्, नहि कनकं कामिनीवत्कार्यकारि स्याना कामिनी कनकवदिति खसाध्ये कार्ये चोभयोरपि सामर्थ्यम्, एवं चित्रलिखितनारी साक्षान्नारीवत्कार्यकारिणी न For Personal and Private Use Only पूजाप्रतिमादिसिद्धिः ॥९३॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy