________________
पूजाप्रति
श्रीप्रवचन- कृत्यादिभिर्मेदस्याध्यक्षसिद्धत्वाद्, द्वितीये देवनारकयोरप्यक्थापत्तेः, वैक्रियशरीरावधिमच्चायनेकधमैः साधर्म्यात , तथा शैवजैन-51
जयोरप्यैक्यमापयेत, देवगुरुधर्मश्रद्धानान्नादिभोजनविधानवस्त्रालङ्कारादिपरिधानाद्यनेकधर्मैः साधर्म्यात् , ननु शैवानां हरिहरादिषु मादिसिद्धि विश्राम देवत्वेन श्रद्धानं गुरुत्वेन च तापसब्राह्मणादिषु धर्मस्तु तापसाद्युपदिष्टहरिहरादिपूजाद्यनुष्ठानलक्षणः जैनानां चाहन् देवः सुसाधुर्मु॥९२॥
Malरुर्धर्मश्च केवलिभाषित इति कथमुभयेषां साम्यमिति चेन चिरं जीव, अत्रापि कथंचित्साम्येऽपि नामाकाराद्यनेकधमेंदे सति कुतः allसमतागन्धोऽपि?, अन्यथा चतुर्णामपि साध्वादीनामैक्यापत्तेः पञ्चेन्द्रियत्वमनुजत्वसम्यग्दृष्टित्वाद्यनेकधः साधाद् ,एवं जगदु
दरवर्तिनां सर्वेषामपि जीवाजीवादिवस्तूनामन्योऽन्यं कथंचित्साधर्म्यस्याव्यभिचारादविवेकापच्या जगद्व्यवस्थाविलोपः प्रसज्येत, स्त्रीत्वादिधमैर्भार्याभगिन्योरविशेषात् , तसादास्तामन्यत्र, प्रायः सर्वेषामप्यैक्ये कथंचिन्नामाद्यङ्कितेनापि भेदाभ्युपगमात् ,तत्कथमिसातिचेच्छृणु, श्रीमहावीरनन्दिवर्द्धननृपयोः कुलं तावदेकमेव, परं तत्र श्रीनन्दिवर्द्धननृपस्य कुलं ज्ञातक्षत्रियनामकं गोत्रं च काश्यपमित्यादि, तथा श्रीनेमिनाथकृष्णवासुदेवयोः कुलं हरिवंशो गोत्रं च गौतमनाम्नेत्यादि संकथया श्रवणे च महाफलादि किमपि कापि नोक्तं, तदेव कुलगोत्रादिकं श्रीवीरनेमिनामाङ्कितं महाफलहेतुर्भवति, यदागम:-"तं महाफलं भो देवाणुप्पिआ! तहारूवाणं अरहंताणं नामगोअस्सवि सवणताए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए"त्ति श्रीऔपपातिको|पाङ्गे (लोकनिर्गमाधिकारे) अत्रैवं विचारणीयम्-अहो धन्यमिदं गोत्रं यसिन् भगवान् श्रीमहावीरः समुत्पन इत्यादिरूपेण वचोमिराश्रवसेव्यनेकजनसमूहाकुलमपि कुलं प्रशंसितं, यदि महाफलहेतुर्भणितं तर्हि तीर्थकरनामाकारादिसंयुक्ता तीर्थकरस्मृतिहेतुश्च जिन
॥१२॥ Mail प्रतिमा कथं न महाफलहेतुरिति नेत्रे निमील्य पर्यालोच्यं, किंच-लुम्पक एव रहोवृत्त्या प्रष्टव्यः-भो लुम्पक! चित्रलिखितवृक्ष
HORINCRECORDAROO
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org