________________
पूजाप्रति
मादिसिद्धि
श्रीप्रवचन
धर्म-धर्मविषये जिनार्चनादिनिमित्तमित्यर्थः "अणारम्भओ"त्ति अनारम्भ एवानारम्भको-भृतोपमईपरिहारः, किमित्याह-'अनापरीक्षा भोगो' ज्ञानाभावो वर्तते, अनाभोगकार्यत्वादनारम्भस्य, अथवा अनारम्भतः-अनारम्भादनाभोगोऽवसीयते, ज्ञानाभाव एव हि ८विश्रामे शास्त्रानुगतोऽपि जिनार्चनादिगत आरम्भोऽकृत्यतयाऽवभासते, तथा 'लोके' शिष्टजने तन्मध्य इत्यर्थः प्रवचनखिंसा-जिनशासना॥८९॥
श्लाघा पूजाविधानाप्रतिपादनपरं जिनशासनम् , अन्यथा कथमार्हताः शौचादिव्यतिरेकेणापि जिनं पूजयन्तीत्यादिरूपा भवति, सा चाबोधेः-जन्मान्तरे जिनधर्माप्राप्तेः बीजमिव बीजं-हेतुरबोधिवीजमित्येतावनन्तरोक्तौ दोषौ-दूषणे भवतः, चशब्दोऽनाभोगापेक्षया समुच्चयार्थः, अथवा दोषाय भवति-धर्माप्राप्तिलक्षणाय तदबोधिबीजं संपद्यत इतिशब्दः समाप्तौ, ततो द्रव्यतः स्नानेन शुद्धवस्त्रेण | जिनपूजा विधेयेति गाथार्थः।। इतिश्रीपश्चाशकवृत्तौ । ननु भवतु श्रावकाणां जिनपूजाविधानादावारम्भः, परं प्रत्याख्यातसर्वसावHद्यानां साधूनां तु पृथिव्याद्यारम्भे कथं न प्रत्याख्यानभङ्ग इति चेदुच्यते, जिनाज्ञयाऽवश्यकर्त्तव्यतामापन्ने साधूचिते विहारादि
कर्मणि यतनया तद्विधानकचित्तानां साधूनां भावतः पृथिव्याद्यारम्भपरिणामाभावाद्रव्यत एव तदारम्भः, स च न प्रत्याख्यान
भङ्गाहेतः, अन्यथा प्रतिधर्मानुष्ठानं पुनः पुनः प्रव्रज्योचारणं प्रसज्येत, तसाव्यत आरम्भादिरल्पलेपरजःस्पर्शमात्रकल्पस्यापाकृतिपर्यापथिकापठनमात्रसाध्येतिकृत्वा जिनैरीर्याप्रथिकाप्रतिक्रमण नद्याधुत्तारादावुपदिष्टं, यदागमः-"हत्थसयादागंतुं गंतुंच मुहत्तगं|
जहिं चिढ़े। पंथे वा वच्चंते नइसंतरणे पडिक्कमइ।।॥त्ति श्रीआवश्यकनियुक्तौ,नियुक्त्यनङ्गीकारे ईर्यापथिकाया अप्यभावः,नियुतिव्यतिरिक्ते सूत्रे नद्युत्तारानन्तरमीर्याया अनुक्तत्वात् ,किंच-यदि जिनोपदिष्टधर्मानुष्ठानेऽप्यनन्यगत्याऽप्यारम्भसंभवे प्रत्याख्यानभडकल्पनापि क्रियते तहि स्थूलपाणातिपातविरतानां श्रावकाणामप्यब्रह्मसेवने "मेहुणसनारूढो नवलक्खे हणइ सुहुमजीवाणं"
ANSHORSHOROHOROUGHOROHOR
AGROOOOOGHOSH
Jan Education
For Personal and Private Use Only
www.jainelibrary.org