SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन-ICणानन्यगत्याऽऽर्हता जनैः प्रतीयमानं सकारणं कार्यमुपदिशन्तीतिगाथार्थः । ७६|| अथ तथोपदेशे दृष्टान्तमाह पृथिव्यापरीक्षा जह एगं चिअ पायं जलंमि इच्चाइवयणरयणाए। नइउत्तारो भणिओ न य जलजीवेवि हिंसिज्जा ॥७७॥ द्यारंभस्य ८ विश्रामे यथेत्युदाहरणोपन्यासे "एगं पायं जले किच्चा एगं पायं थले किच्चे" त्यागमवचनादेकं पादं जले एकं चाकाशे कृत्वेत्यादि अनन्यगति॥८६॥ कृता |वचनरचनया नद्युत्तारो भणितो, जिनेन्द्रैरिति गम्यं, न पुनर्जलं विलोडयनुत्तरेत , जलादिजन्तूनां बाधासंभवाद् , एवमप्युत्तरण-16 मनन्यगत्यैव, सा चैव-प्रव्रजितेन साधुना नैकत्र स्थेयं, कुलादिप्रतिबन्धेन बहुदोषसंभवात, किंत्ववश्यं ग्रामादिषु विहर्तव्यमेव, तच्चान्तरागतनद्युत्तारे सत्येव स्यात् , ततो नद्युत्तारोऽवश्यं कर्त्तव्यः, तत्र जन्तूनां बाधाहेतुरयतना परिहर्त्तव्यैव, यतनालक्षणाया | अन्यगतेर्विद्यमानत्वाद् , यदि निम्नोदका नदी स्यात्तदापि शनैः शनैर्यतनयोत्तरेत , न पुनरयतनयाऽपीतिरूपेण नद्युत्तारो भणितो दृष्टान्ततयाऽवगन्तव्यः, न च जलजीवानपि हिंस्यादित्येवंरूपेण साक्षादन्यगतौ विद्यमानायामुपदिशन्ति, अन्यतीर्थिकास्तु 'न हिंस्याहात्सर्वभूतानी'ति भणित्वाऽपि 'षट् शतानि नियुज्यन्ते'इत्यादिसंख्याभणनपुरस्सरं जीवहिंसां प्रतिपादयन्ति, तार्किका अपि हिंसात्वेन पक्षीकृत्याधर्माभावं साधयन्ति, तथाहि-यागीया पशुहिंसानाधर्मसाधनं विहितत्वात्संध्यावन्दनादिवदिति, न चैवं जैनप्रवचने विरुद्धवादित्वमास्तामन्यत्र, प्रायः चैत्यसाध्वादिप्रत्यनीकेष्वपि हिंसाभाषाया अनुपदिष्टत्वाद् , यदागमः-"साहूण चेइआण य पडिणी तह अवण्णवायं च। जिणपवयणस्स अहि सव्वत्थामेण वारेशात्ति (२४२ उप.) अत्र सर्वबलं-स्वप्राणव्यपरोपणं यावदिति व्याख्यातं, यद्यपि पुलाकश्चक्रवर्त्तिसैन्यमपि चूरयेदित्यायुक्तं तत्र क्वचित्सङ्घादिकृत्ये सामर्थ्य दर्शितम् , अनन्यगत्या च कुर्यादपि, ॥८६॥ परं गत्यन्तरे विद्यमाने तथोपदेशो न भवति, कृते च प्रायश्चित्तप्रतिपत्तिरपि, ननु यत्र प्रायश्चित्तप्रतिपतिस्तत्कथं क्रियते चेदुच्यते, HORaWOROHOROHOTOजा OMGHONOHOROGHONOKASHOUGH In Education Intematon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy