________________
WORDIOH
प्रतिमा प्रासादसिद्धि
श्रीप्रवचन- च निष्कारणकार्यसंपत्तिरसंभविनीत्यनन्यगत्या लुम्पक एवानार्यवागितिगाथार्थः ॥ ६७॥ अथ प्रकारान्तरेण प्रश्नमाहपरीक्षा
जा एवं हरिहरपडिमाभत्तो सिवधम्मिओय जिणधम्मी। अहवा उभयपभठ्ठो पुच्छेअव्वो अ पडिमरिऊ ॥६८॥ ८ विश्रामे
all एवं-प्रागुक्तप्रकारेण हरिहरप्रतिमाभक्तः शैवधार्मिक उत जैनधार्मिकश्चेति. चः समुच्चये, अथवोभयभ्रष्ट:-जैनधर्मशैवधर्मवाह्य ॥८ ॥ II इति प्रतिमारिपुः लुम्पकः प्रष्टव्यः, एवं प्रश्ने कृते लुम्पको मकाभो भवति उभयपाशाद , उभयपाशस्त्वेवं-यदि भणति शैवधार्मिक
एव हरिब्रह्मादिप्रतिमाभक्तो भवति तदा जैनधार्मिको जिनप्रतिमाभक्तः, तदतिरिक्तो लुम्पको न जैनधार्मिकः, अथ भणति जनधार्मिको हरिहरादिप्रतिमाभक्तस्तर्हि शैवधार्मिकोऽपि जिनप्रतिमाभक्तः संपयेत, एतच्च सर्वजनप्रतीतिबाधितं वक्तुमप्ययुक्तं, लुम्पकस्य च हरिहरादिप्रतिमाराधनं प्रसज्येत, अन्यथा तस्यैवाजैनत्वापत्तेरित्यभयथापि पाश एवेत्यनन्यगत्या हरिहरादिप्रतिमाभक्तशैवव| जिनप्रतिमाभक्त एव जैनो, नान्य इति सिद्धमितिगाथार्थः ॥२८अथ पुनरप्यनन्यगत्या प्रसाधनाय प्रश्नमाह
अह बहुवित्तवएणं कजं धम्मस्स धम्मबुद्धीए । कुज्जा निअनिअमग्गे मंदमई किंव तिब्वमई १ ॥ ६९॥
अथेति परं प्रति प्रश्ने, ननु भो लुम्पक! निजनिजमार्गे-शैवजैनादिमागें धर्मबुद्ध्या बहुवित्तव्ययेन धर्मस्य कार्य निजनिज|मार्गे मन्दमतिः कुर्यात किंवा तीवमतिरितिगाथार्थः ॥६९।। अथ प्रागुक्तप्रश्ने प्रथमविकल्पेऽतिप्रसङ्गमाह
पढमविगप्पो तुच्छो पच्चकवं जेण मिच्छपमुहिं। जिणपासायप्पमुहं णो दीसइ कारिअ किची ॥७॥
'प्रथमविकल्पः' निजनिजमार्गे मन्दमतिरेव बहवित्तव्ययेन-लक्षादिसंख्याद्रव्यव्ययेन धर्मबुद्ध्या धर्मकाये कुयादितिलक्षणः |तुच्छ:-असारस, श्रोतजनस्यापि कर्णशूलकल्पः, तत्र हेतुमाह-'जेणं'ति येन कारणेन मिथ्याशब्देन मिथ्यादृष्टयो ज्ञेयाः, मिथ्या-1
O RMATION
॥८
॥
Jan Education Internator
For Personal and Private Use Only
www.jainelibrary.org