SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ WORDIOH प्रतिमा प्रासादसिद्धि श्रीप्रवचन- च निष्कारणकार्यसंपत्तिरसंभविनीत्यनन्यगत्या लुम्पक एवानार्यवागितिगाथार्थः ॥ ६७॥ अथ प्रकारान्तरेण प्रश्नमाहपरीक्षा जा एवं हरिहरपडिमाभत्तो सिवधम्मिओय जिणधम्मी। अहवा उभयपभठ्ठो पुच्छेअव्वो अ पडिमरिऊ ॥६८॥ ८ विश्रामे all एवं-प्रागुक्तप्रकारेण हरिहरप्रतिमाभक्तः शैवधार्मिक उत जैनधार्मिकश्चेति. चः समुच्चये, अथवोभयभ्रष्ट:-जैनधर्मशैवधर्मवाह्य ॥८ ॥ II इति प्रतिमारिपुः लुम्पकः प्रष्टव्यः, एवं प्रश्ने कृते लुम्पको मकाभो भवति उभयपाशाद , उभयपाशस्त्वेवं-यदि भणति शैवधार्मिक एव हरिब्रह्मादिप्रतिमाभक्तो भवति तदा जैनधार्मिको जिनप्रतिमाभक्तः, तदतिरिक्तो लुम्पको न जैनधार्मिकः, अथ भणति जनधार्मिको हरिहरादिप्रतिमाभक्तस्तर्हि शैवधार्मिकोऽपि जिनप्रतिमाभक्तः संपयेत, एतच्च सर्वजनप्रतीतिबाधितं वक्तुमप्ययुक्तं, लुम्पकस्य च हरिहरादिप्रतिमाराधनं प्रसज्येत, अन्यथा तस्यैवाजैनत्वापत्तेरित्यभयथापि पाश एवेत्यनन्यगत्या हरिहरादिप्रतिमाभक्तशैवव| जिनप्रतिमाभक्त एव जैनो, नान्य इति सिद्धमितिगाथार्थः ॥२८अथ पुनरप्यनन्यगत्या प्रसाधनाय प्रश्नमाह अह बहुवित्तवएणं कजं धम्मस्स धम्मबुद्धीए । कुज्जा निअनिअमग्गे मंदमई किंव तिब्वमई १ ॥ ६९॥ अथेति परं प्रति प्रश्ने, ननु भो लुम्पक! निजनिजमार्गे-शैवजैनादिमागें धर्मबुद्ध्या बहुवित्तव्ययेन धर्मस्य कार्य निजनिज|मार्गे मन्दमतिः कुर्यात किंवा तीवमतिरितिगाथार्थः ॥६९।। अथ प्रागुक्तप्रश्ने प्रथमविकल्पेऽतिप्रसङ्गमाह पढमविगप्पो तुच्छो पच्चकवं जेण मिच्छपमुहिं। जिणपासायप्पमुहं णो दीसइ कारिअ किची ॥७॥ 'प्रथमविकल्पः' निजनिजमार्गे मन्दमतिरेव बहवित्तव्ययेन-लक्षादिसंख्याद्रव्यव्ययेन धर्मबुद्ध्या धर्मकाये कुयादितिलक्षणः |तुच्छ:-असारस, श्रोतजनस्यापि कर्णशूलकल्पः, तत्र हेतुमाह-'जेणं'ति येन कारणेन मिथ्याशब्देन मिथ्यादृष्टयो ज्ञेयाः, मिथ्या-1 O RMATION ॥८ ॥ Jan Education Internator For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy