________________
प्रतिमाप्रासादसिद्धिा
भीप्रवचन
ध्यत्तर्हि तथा वचनं ब्रुवत एव तत्कालं जिह्वाच्छेदोऽभविष्यदितिगाथार्थः॥६६॥ अथ लुम्पकोक्तमसंभवीति दर्शयित्वा तदिष्टापत्तिपरीक्षा मुद्भाव्य प्रश्नयन्नाह८विश्रामे
जिणपूआ जीववहो पावंति अ नेव कत्थई सुणि। जइ एवं ता गृणं जिणपडिमा केण निम्मविआ? ॥६६॥ ॥७९॥
| जिनपूजा तावजीववधः पापमिति च कुत्रचित्-क्वाप्यागमे लोकोक्त्या वा नैव श्रुतं, श्रुतं नास्त्येव, इष्टापत्तिमाह-यद्येवं प्रागुक्तं
'ता' तर्हि नूनं-निश्चितं जिनप्रतिमा केन निर्मापितेति प्रश्नचिकाया गाथाया अर्थः ॥६६॥ अथ लुम्पकामिप्रायतः परिशेषेण वायत्संपन्नं तदाहall णो अण्णउत्थिरहिं न य इंदिअअहिएहिं निम्मविआ। नय जिणधम्मट्ठीहिं निकारणकन्जसंपत्ती ॥६७॥ | | 'अन्यतीर्थिकैः' शाक्यादिब्राह्मणपर्यन्तैर्निर्मापिता नो, अन्यतीर्थिका हि प्रायो जैनद्वेषिणः कथं तत्प्रतिमां कारयन्तीति तवापि सम्मतं, 'न चेन्द्रियार्थिकैरपि यत इन्द्रियार्थाः साक्षात्परम्परया वा भवन्ति, साक्षाच्छन्दस्पर्शादयः परम्परया तु हिरण्यादयः, उभयथापि जैनप्रासादादसंभविनः, संभवे वा तदर्थिना मिथ्यादृशां म्लेच्छादीनामपि तन्निर्मापणप्रसक्तः, अतोऽकिश्चित्कर एवायं विकल्पः, एतद्विकल्पद्वये निषेधः सर्वजनप्रतीतः। अथ लुम्पकमताभिप्रायेणाह-न च जैनधर्मार्थिमिरपि, जैनधर्मार्थिनो हि जिनाज्ञया प्रवर्त्तमानाः “सव्वे पाणा न तव्वा" इत्यादिसिद्धान्तवचनात्कथं प्रासादादिकेषु प्रवर्त्तन्ते?, तस्मानिष्कारणकार्यसंपत्तिः, अयं भावा-प्रासादादिकं कार्य तावत्सर्वजनप्रतीतं, कार्य च कारणमन्तरेणासंभवीति जगत्स्थितिः, तत्कारणानि च विकल्प्यमानानि त्रिधा संभवन्ति, तत्रान्यतीर्थिका इन्द्रियार्थिनश्च न संभवन्तीति सर्वजनप्रतीतं,लम्पकामिप्रायेण तु जैनधर्मार्थिनोऽपि न संभवन्ति, तथा|
काOMGHOGHOUGHOUGHOUGHOजक
SHONGKONOROUGHROUGG C
॥७९॥
Jandation Internatione
For Person and Private Use Only
www.jainelibrary.org