SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे INOC11 प्रतिमा प्रासादसिद्धि GROUGKONGKOLGRIGHONGKONG तत्र रागद्वेषमोहादीनामुपलक्षणाद् ज्ञानावरणीयादीनामपि पुष्टिकारणानि यानि चैत्यसङ्घा देप्रत्यनीकतादीनि तेभ्यो विस्त एव | कृशीभूतान् तान् रागादीन् हन्तुं शक्नोति, नान्यथेत्यपि जिनपूजा निरवद्यैव सिद्धा, एवं नमस्कारे शक्रस्तवादौ च यावन्ति पदानि तानि सर्वाण्यप्यन्योऽन्यापेक्षाणि जिनपूजाव्यवस्थापकानि, तदिग्दर्शनं त्वेवं 'नमोत्थु णं अरहंताणं भवंताणं" इत्यत्रातिशब्देन | किं वाच्यं ? भगवच्छब्देन च किं वाच्यमित्यादिप्रश्ने सति गुरुत्वान्मौनीभावेन तिष्ठति तदनुकम्पया भोः शृणु! पूर्वमर्हच्छब्देन नामादिमिश्चतुर्दाऽप्यहन्नमस्कृतः, अग्रे च विशेषतो भावार्हन्तं पृथग् नमस्करोति भगवंताणमिति, तत्र भावाईद्भवने प्रागुक्ता युक्तिरखतारणीयेत्यलं विस्तरेण । इति लुम्पकमते मातृकापाठकल्पं 'सव्वे पाणे त्यादिसूत्रं प्रदर्य प्रसङ्गतो लुम्पकाज्ञानोद्भावनाय एतत्सूत्रानुगताः काश्चन युक्तयोऽपि दर्शिता इतिगाथार्थः॥१४॥ अथानन्तरोक्तगाथान्ते यदुक्तं 'तेणं तईसणं पाति तादृग्वचनतः किं स्यात् । न स्याच्च कुत इत्याह एवं निडरवयणं भासंतस्सावि तकखणा चेव । कालणुभावा जिन्भासडणंपि न होइ सयमेव ॥६५॥ एवं-प्रागुक्तगाथोक्तं निष्ठुरवचनं-सतामवाच्यमनार्यवचनं भाषमाणस्य लुम्पकस्यापिरवधारणे भाषमाणस्यैव तत्क्षणादेव-तत्कालमेव समयादिकालाव्यवधानेनैव स्वयमेव-परोपक्रममन्तरेणैव जिवाशटनं भवेत् , तदपि न भवेत् , कुत इत्याह-कालानुभावान्नेति, | दुष्षमाकालो हि महापापाङराणामुत्सूत्रभाषणारूपाणां भूमिरिव, यतः पातकं हि कलिकालसंबन्ध्येव कविमिर्वर्णितं, यदुक्तं-"मा | पप्तचप्तिभावात्कलिकलिलभराक्रान्तमत्यन्तमेतत् , पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्ट्राऽवष्टम्भनार्थ प्रचुरभरसहौ निर्ममाते यदङ्गी, वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द् ॥१॥ इतिश्रीजिनशतके, यदि दुष्षमाकालो नाभवि AGRAMOGHORGHONGKONTHONGS ॥७॥ For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy