SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे ॥६॥ आगमिकमतोत्पच्यादिः : SHOROROSHOOOOOOOOHOR सासणसुअदेविथुईपडिसेहपरायणं नवीणमयं । पयडिकयं पावुदया तत्थ जुइ विगप्पिआ एवं ॥४॥ नाम्ना शीलगणदेवभद्रौ पौर्णिमीयकात-पूर्णिमाकुपक्षानिर्गतौ पल्लवपक्षे-अंचलपक्षे प्राप्तौ, पौर्णिमीयकैनिष्काशितौ स्तनिकपक्षनिश्रां कृतवन्तावित्यर्थः, तौ च तत्राधीत्य लब्धाचार्यपदौ ततो निर्गतौ समये-प्रस्तावे शत्रुञ्जयस्य पार्थे-शत्रुञ्जयपरिसरे तयोः बृहद्गणमुनयः सप्ताष्टौ वा गणनिर्गता मिलिताः, तैश्च सर्वैरपि मिलित्वा दुर्ध्यातं-दुष्ट पर्यालोचितं, यदि वयं किञ्चिन्नवीनं मतं प्ररूपयामः तदा शोभनमित्येवंरूपेण विचारितम् , अथ यथा विचारितं तदाह-शासनश्रुतदेवी-शासनदेवी श्रुतदेवी उपलक्षणात् | |क्षेत्रदेवता शासनसुरादयस्तेषां स्तुतिः-"सुअदेवया भगवई" इत्यादिरूपा तस्याः प्रतिषेधे परायणं-तत्परं नवीनं मतं, प्रकटीकृतम् , एतावता यथा ध्यातं तथैव जनानां पुरस्तात्परूपितमित्यर्थः,तत्र युक्तिर्विकल्पिता एवं-वक्ष्यमाणलक्षणा इतिगाथात्रयार्थः॥२-३-४।। अथ तस्य कुयुक्तिमाहतित्थयरो असमत्थो जेसुवि कजेसु तेसु को अण्णो। किं हुनावि समत्थो? ता कह सुअदेवयवराई ?॥५॥ येषु कार्येषु तीर्थकरोऽसमर्थः-शक्तिरहितस्तेषु कृत्येषु किं कोऽयं-तीर्थकरादपरः समर्थो भवेद् ?, अपितु न भवेत् , ता-तर्हि | श्रुतदेवता वराकी कथं भवेत् ?, तस्माद् ज्ञानाद्यर्थ तस्याः प्रार्थनमकिचित्करमित्यर्थ इतिगाथार्थः ॥२॥ एतादृग्युक्तिवक्ता कीदृग् स्यादित्याह इच्चाइअजुत्तीहिं मूढो मूढाण चक्कवद्दिसमो। न मुणइ वत्थुसहावं दिगयरदीवाइआहरणा ॥६॥ इत्यादिकयुक्तिभिरर्थाब्रुवाणो मूढो मूढानां मध्ये चक्रवर्तिसमो-मूर्खशेखरो वस्तुखभावं-वस्तुस्वरूपं जगदुदरवर्तिपदार्थ-16 HHOROSHOROCHONORONCHOL ॥६॥ For Pesonand Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy