________________
श्रीप्रवचनपरीक्षा
७ विश्रामे 11411
Jain Education Informatione
एवं कुवखकोसिअस हस्तकिरणंमि उदयमावण्णे । चकखुप्पहावरहिओ कहिओ सो सङ्घपुण्णिमिओ || ११ || नवहत्यका० ।। १२ ।। इअ सासण० ।। १३ ।।
इअ कुवकुखकोसिअसहस्सकिरणंमि सडूपुण्णिमिअमयनिराकरणनामा छट्टो विस्सामो सम्मत्तो ॥ व्याख्यात् ॥ ११ ॥ अथायं सार्द्धपौर्णिमीयकः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनार्थं गाथामाह-प्राग्वत् ॥ १२-१३ ।।
[ CED ONCE GESDACEDD BE C
इति श्रीमत्पागणन भोमणि श्रीहीर विजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते स्वोपज्ञकुपक्ष कौशिकसहस्रकिरगनाम्नि प्रकरणे सार्द्धपौर्णिमीयकमतनिराकरणनामा षष्ठो विश्रामो व्याख्यात इति ॥
jaBCEEDO CED CECE ED
अथ क्रमप्राप् त्रिस्तुतिकापरनामागमिकमतमाह
अह आगमि कुमयं पायं धणिउच्च सव्वलोअमयं । पंचासुत्तरबारससएहिं वरिसेहिं विकमओ ॥१॥ 'अथे 'ति सार्द्धपौर्णिमीयक निरूपणानन्तरमागमिकं कुमतं प्रायः स्तनिक्वत्सर्वलोकमतं - सर्वजनप्रतीतं विक्रमतो - विक्रमसंवत्सरात्पञ्चाशदुत्तरद्वादशशतैर्वर्षैः १२५० जातमिति गम्यमितिगाथार्थः || १ || अथ गाथांत्रयेण तद्व्यतिकरमाह
सीलगणदेव भद्दा नामेणं निग्गया य पुण्णिमओ । पल्लवपक्वे पत्ता तत्तोऽविअ निग्गया समए ||२|| सत्तुंजयस्स पासे मिलिआ सत्तड बुड्ढगणमुणिणो । गणनिग्गया य तेसिं सव्वेहिवि मिलिअ दुज्झायं ॥ ३ ॥
+
For Personal and Private Use Only
SHOKSION
SHONGKONG ON
आगमिकमतोत्पत्यादिः
॥५॥
www.jainelibrary.org