SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ७ विश्रामे 11411 Jain Education Informatione एवं कुवखकोसिअस हस्तकिरणंमि उदयमावण्णे । चकखुप्पहावरहिओ कहिओ सो सङ्घपुण्णिमिओ || ११ || नवहत्यका० ।। १२ ।। इअ सासण० ।। १३ ।। इअ कुवकुखकोसिअसहस्सकिरणंमि सडूपुण्णिमिअमयनिराकरणनामा छट्टो विस्सामो सम्मत्तो ॥ व्याख्यात् ॥ ११ ॥ अथायं सार्द्धपौर्णिमीयकः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनार्थं गाथामाह-प्राग्वत् ॥ १२-१३ ।। [ CED ONCE GESDACEDD BE C इति श्रीमत्पागणन भोमणि श्रीहीर विजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते स्वोपज्ञकुपक्ष कौशिकसहस्रकिरगनाम्नि प्रकरणे सार्द्धपौर्णिमीयकमतनिराकरणनामा षष्ठो विश्रामो व्याख्यात इति ॥ jaBCEEDO CED CECE ED अथ क्रमप्राप् त्रिस्तुतिकापरनामागमिकमतमाह अह आगमि कुमयं पायं धणिउच्च सव्वलोअमयं । पंचासुत्तरबारससएहिं वरिसेहिं विकमओ ॥१॥ 'अथे 'ति सार्द्धपौर्णिमीयक निरूपणानन्तरमागमिकं कुमतं प्रायः स्तनिक्वत्सर्वलोकमतं - सर्वजनप्रतीतं विक्रमतो - विक्रमसंवत्सरात्पञ्चाशदुत्तरद्वादशशतैर्वर्षैः १२५० जातमिति गम्यमितिगाथार्थः || १ || अथ गाथांत्रयेण तद्व्यतिकरमाह सीलगणदेव भद्दा नामेणं निग्गया य पुण्णिमओ । पल्लवपक्वे पत्ता तत्तोऽविअ निग्गया समए ||२|| सत्तुंजयस्स पासे मिलिआ सत्तड बुड्ढगणमुणिणो । गणनिग्गया य तेसिं सव्वेहिवि मिलिअ दुज्झायं ॥ ३ ॥ + For Personal and Private Use Only SHOKSION SHONGKONG ON आगमिकमतोत्पत्यादिः ॥५॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy