________________
श्रीप्रवचन-1
परीक्षा ६ विश्रामे
॥४॥
पौर्णिमीयक इत्याख्या, केचिच्च तदीया एव जिनप्रतिमानां पुरस्तात् कर्पूरवासजलफलादिपूजानिषेधनेन साधुमार्गप्रवर्तनात् सा कर्पूरादिपौर्णिमीयक इत्यपि बोध्यमितिगाथार्थः ॥९॥ अथ तस्य प्ररूपणामाह
पूजानिषेधः कप्पूरवासजलफलदव्वेहिं न होइ दवजिणपूआ। सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥१०॥
कर्पूरवासजलफलद्रव्यैः द्रव्यजिनपूजा न भवति, कपूरेण-घनसारेण मिश्रितो यो वासः-चन्दनचूर्ण यद्वा कर्पूरश्च वासश्चेति द्वन्द्वः तेन ताभ्यां वा प्रातः श्राद्धैः पूजा क्रियते सा तेन प्रतिषिद्धा, तथा जलफलादीनां पुरो ढौकनेन याऽग्रपूजा क्रियते साऽपि तेन प्रतिषिद्धा, तत्राष्टप्रकारादिपूजासु वासादिभिः पूजा प्रतीतैव, यदुक्तं-"पंचोपचारजुत्ता पूआ अहोवयारकलिआ य। रिद्धि| विसेसेण पुणो नेआ सब्बोवयारावि ॥१॥ तहिअं पंचुवयारा कुसुमक्खयरगंध३धूवश्दीवहिं५ । कुसुम १ कखय २ गंध ३ पईव ४ाई धूव५नेवेज६फलजलेहि ८ पुणो ॥२॥ अढविहकम्महणणी अडवयारा हवइ पूआ ॥३॥ षट्पदी, सव्वोवयारपूआ ण्हवणच्चणवत्थभूसणाईहिं। फलबलिदीवाईनगीआरत्तिआईहिं ॥२॥ इति बृहद्भाष्यादौ, तथा 'अरहताणं भगवंताणं गंधमल्लपईवसम्मजण| विलेवणविचित्तबलिवत्थधूवाइएहिं पूआसकारेहिं पइदिणमन्भच्चणं पकुव्वाणा तित्थुत्थप्पणं करेमो'त्ति श्रीमहानिशीथे तृतीयाध्ययने, इत्याद्यागमेषु कर्पूरवासजलफलप्रदीपादिद्रव्यैर्द्रव्यपूजायाः सद्भावात् , तथा परम्पराया अपि विद्यमानत्वाच्चात्किचित्कर एवास्योपदेशः । शेषम् एतत्प्ररूपणादतिरिक्तमुपदेशममुखम्-उपदेशप्रवृत्यादिकं पूर्णिमासदृशं-पौर्णिमीयकमतसमानं ज्ञातव्यं, द्वितीयवि-10 श्रामे वर्णितो यो राकारक्तः पूर्णिमापाक्षिकादिवितथप्ररूपणाऽऽसक्तस्तन्निराकरणमत्रापि बोध्यमितिगाथार्थः ॥१०॥ अथ पञ्चमविश्रामोपसंहारमाह
॥४॥
Fored Pies