SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ६ विश्रामे सार्धपौर्णिमीयकः विख्यात इत्यादि यावन्मुनिचन्द्रसू रिमत्सरेण चन्द्रप्रभाचार्यः पूर्णिमापक्षं पादुष्कृतवानित्यादि द्वितीयविश्रामोक्तं सर्वमप्युक्तमिति| गाथार्थः ॥४॥ तत्स्वरूपं निशम्य गज्ञा भणितम्-अयं सिद्धान्ताशातको महापापः, ततो मे राज्ये मा तिष्ठतु इति चिन्तयित्वा मूरिर्विज्ञप्तः-एतादृशो मे राज्यात्कथं निष्काश्य इत्यादीतिगाथार्थः ॥५॥ सूरिभणितेन विधिना, तत्र विधिरेवं-प्रथमं श्रीसूरिणा | भो पौर्णमीयक पूर्णिमापाक्षिकं न सिद्धान्ते न वा परम्परायामिति, अत्र यदि तव समीहा स्यात् तदा विचारयाम इत्युक्ते भणितवान् "रूसउ कुमरनरिंदो अहवा रूसउ हेमसूरिंदो। रूसउ य वीरजिणिंदो तहावि मे पुण्णिमापक्खो॥१॥" इत्यनुचितवचसा विशेषतो रुष्टेन राज्ञा भणितं "साहूण चेइआण य पडिणीअं तह अवण्णवायं च । जिणपत्रयणस्स अहिअं सव्वत्थामेण वारेइ ॥"त्ति | भगवदुपदेशात् मया किं कर्त्तव्यमित्यादि, ततः श्रीमूरिणा प्रवचनोड्डाहं चेतस्यवधृत्य रोषादुपशामितेन राज्ञा निजराज्याद्-अष्टा| दशदेशेभ्यो निष्काशितः पूर्णिमीयकः, एवं कियता कालेन सूरौ-श्रीहेमचन्द्राचार्ये दिवं गते सति राजा-कुमारपालनामापि दिवं गत इतिगाथार्थः॥६॥ इदानीं पत्तनादौ कीदृग् व्यतिकरोऽस्तीति विलोकननिमितं रहश्चर्यया-न्यग्वृत्त्या नाम्ना सुमतिसिंहाचार्यः पत्तने समागतः, तत्र दृष्टः सन् लोकेन पृष्टः कोऽसि त्वमितिगाथार्थः॥७॥ तेन-सुमतिसिंहाचार्येणोत्सुकेन-निर्भयतया सोत्साहोत्कर्षेण साईशब्दः पूर्व यस्य स एवंविधः पौर्णिमीयकः-सा पौर्णिमीयकोऽहमिति भणितमित्यर्थः, तत आरभ्य तत्संततिस्तन्नाम्ना जातेतीदं वृद्धवचनमितिगाथार्थः ॥८॥ अथ केचित्तदीया वदन्ति यत्तदाह केइवि भणंति पुण्णिमसमुदाए सुमइसिंह आयरिओ। पगईए सोमालो तेणं सो साहपुणिमिओ ॥९॥ केचित्पूर्णिमीयका भणन्ति-पूर्णिमासमुदाये सुमतिसिंहाचार्यः प्रकृत्या सुकुमारः, मृदुभकृतिक इत्यर्थः, तेन तदपत्यानां साधु AGRONGHAGHONGEOGHANSHORORS For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy