SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ६ विश्रामे ॥२॥ HONGKONGHO% अह अण्णया कयाई कुमरनरिंदेण पुच्छिओ सूरी । पुण्णिमपक्व सरूवं परूविअं तेण तस्स पुरो ||४|| तत्तो रण्णा भणिअं सिद्धंतासायगो महापावो । मा चिट्ठउ मे रज्जे इअ चिंतित्र सूरि विण्णत्तो ॥ ५ ॥ सूरिभणिएण विहिणा निज्जुहिओ पुष्णिमो अ निअरज्जा । एवं दिवं गयंमि अ सूरिंमि दिवं गओ राया ॥ ६ ॥ रहचरिआए एगो समागओ सुमतिसिंहह्नामेणं । पत्तणनयरे दिट्ठो पुट्ठो लोएण कोऽसि तुमं ? ॥ ७ ॥ ते सुकेण भणिअं पुण्णमिओ सपुत्र्वओ अहयं । जाया तन्नामेणं तस्संतइ बुडवयणमिणं ॥ ८॥ श्री हेमचन्द्रसूरिर्दुपमासमये केवली त्रिकोटीग्रन्थकर्त्ता कलिकालसर्वज्ञ इति जैनसमये पण्डितैरुक्तः, परसमये - नैयायिकान्यतीर्थिकशासने शब्दादिशास्त्रेषु - व्याकरणादिग्रन्थेषु सिद्ध इव सिद्ध इति प्रसिद्धः - ख्यातिमान्, अत एवाद्याप्यन्यतीर्थिका ब्राह्मणादयः शब्द निष्पत्यादि विप्रतिपत्तौ यदाह श्री हेमसूरित्यादिवचोभिः सिद्धान्तयन्तीतिगाथार्थः ||२|| तस्योपदेशात् - श्री हेमाचार्योपदेशाजीवाजीवादिषु नवसु तच्चेषु विशारदो - निपुणो दयाप्रवरः - सर्वप्राणिष्वनुकम्पा श्रेष्ठो राजा कुमारपालः परमार्हतरेखा - परमाः - प्रकृष्टा ये आर्हताः - श्रावकास्तेषु रेखा - रेखाबद्धः, अद्वितीय इत्यर्थः, आस्तां जीवमारिः, वचोमात्रेणापि मारिशब्दो न भणनीय इत्यनुकम्पापरायणोऽभूद् एषा च स्वान्यसमयेषु प्रसिद्धिरद्यापि निश्चला इति, इतिगाथार्थः ॥ ३॥ अथान्यदा-एकदा प्रस्तावे कुमारनरेन्द्रेण पूर्णिमापक्षस्वरूपं - कोऽयं तीर्थाद्भिन्नः पूर्णिमापक्षः कीदृशश्चेत्यादि पूर्णिमापक्षव्यतिकरं सूरिः - श्री हेमचन्द्रसूरिः पृष्टः - प्रश्नविषयी कृतः, तेन सूरिणा तस्य- राज्ञः पुरः स्वरूपं - पूर्णिमापक्षखरूपं प्ररूपितं, यथा-श्रीचन्द्रप्रभाचार्य श्रीमुनिचन्द्रसूरिः २ श्रीमानदेवसूरिः ३ श्रीशान्तिचन्द्रसूरिवेति ४ चत्वारोऽप्याचार्या एकगुरुशिष्याः, तेषु श्रीमुनिचन्द्रसूरिः संवेगवैराग्यादिगुणनिधिः सर्वलोक Jain Educationa International For Personal and Private Use Only NGTHO GISITIO सार्ध पौर्णिमीयकः ॥२॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy