________________
श्रीप्रवचनपरीक्षा ६ विश्रामे
॥२॥
HONGKONGHO%
अह अण्णया कयाई कुमरनरिंदेण पुच्छिओ सूरी । पुण्णिमपक्व सरूवं परूविअं तेण तस्स पुरो ||४|| तत्तो रण्णा भणिअं सिद्धंतासायगो महापावो । मा चिट्ठउ मे रज्जे इअ चिंतित्र सूरि विण्णत्तो ॥ ५ ॥ सूरिभणिएण विहिणा निज्जुहिओ पुष्णिमो अ निअरज्जा । एवं दिवं गयंमि अ सूरिंमि दिवं गओ राया ॥ ६ ॥ रहचरिआए एगो समागओ सुमतिसिंहह्नामेणं । पत्तणनयरे दिट्ठो पुट्ठो लोएण कोऽसि तुमं ? ॥ ७ ॥ ते सुकेण भणिअं पुण्णमिओ सपुत्र्वओ अहयं । जाया तन्नामेणं तस्संतइ बुडवयणमिणं ॥ ८॥
श्री हेमचन्द्रसूरिर्दुपमासमये केवली त्रिकोटीग्रन्थकर्त्ता कलिकालसर्वज्ञ इति जैनसमये पण्डितैरुक्तः, परसमये - नैयायिकान्यतीर्थिकशासने शब्दादिशास्त्रेषु - व्याकरणादिग्रन्थेषु सिद्ध इव सिद्ध इति प्रसिद्धः - ख्यातिमान्, अत एवाद्याप्यन्यतीर्थिका ब्राह्मणादयः शब्द निष्पत्यादि विप्रतिपत्तौ यदाह श्री हेमसूरित्यादिवचोभिः सिद्धान्तयन्तीतिगाथार्थः ||२|| तस्योपदेशात् - श्री हेमाचार्योपदेशाजीवाजीवादिषु नवसु तच्चेषु विशारदो - निपुणो दयाप्रवरः - सर्वप्राणिष्वनुकम्पा श्रेष्ठो राजा कुमारपालः परमार्हतरेखा - परमाः - प्रकृष्टा ये आर्हताः - श्रावकास्तेषु रेखा - रेखाबद्धः, अद्वितीय इत्यर्थः, आस्तां जीवमारिः, वचोमात्रेणापि मारिशब्दो न भणनीय इत्यनुकम्पापरायणोऽभूद् एषा च स्वान्यसमयेषु प्रसिद्धिरद्यापि निश्चला इति, इतिगाथार्थः ॥ ३॥ अथान्यदा-एकदा प्रस्तावे कुमारनरेन्द्रेण पूर्णिमापक्षस्वरूपं - कोऽयं तीर्थाद्भिन्नः पूर्णिमापक्षः कीदृशश्चेत्यादि पूर्णिमापक्षव्यतिकरं सूरिः - श्री हेमचन्द्रसूरिः पृष्टः - प्रश्नविषयी कृतः, तेन सूरिणा तस्य- राज्ञः पुरः स्वरूपं - पूर्णिमापक्षखरूपं प्ररूपितं, यथा-श्रीचन्द्रप्रभाचार्य श्रीमुनिचन्द्रसूरिः २ श्रीमानदेवसूरिः ३ श्रीशान्तिचन्द्रसूरिवेति ४ चत्वारोऽप्याचार्या एकगुरुशिष्याः, तेषु श्रीमुनिचन्द्रसूरिः संवेगवैराग्यादिगुणनिधिः सर्वलोक
Jain Educationa International
For Personal and Private Use Only
NGTHO
GISITIO
सार्ध पौर्णिमीयकः
॥२॥
www.jainelibrary.org