SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ६ विश्रामे देवतोद्दिष्टयावत्तीर्थसद्धावश्रीमत्तपोगणानुपमसौधानन्यस्तम्भोपम महामहोपाध्यायश्रीधर्मसागरोपज्ञा । सार्धपौर्णिमीयकः श्रीप्रवचनपरीक्षा (द्वितीयो विभागः) CHOUGHOGHOGHAGOROUGG अथोत्पत्तिकालक्रमेण प्राप्तं सार्द्धपौर्णिमीयकमाहअह सड्डपुण्णिमीओ पुण्णिमपक्खाउ सुमतिसिंहाओ। छत्तीसुत्तरबारससएहिं जाओ अ विकमओ॥१॥ 'अथेति स्तनिकानन्तरं सार्द्धपौर्णिमीयकः पूर्णिमापक्षात् सुमतिसिंहात्-सुमतिसिंहनाम्न आचार्यात् विक्रमतः षट्त्रिंशदधिकद्वादशशतवर्षे गते १२३६ जात:-समुत्पन्नः, अत्र पूर्णिमापक्षाजात इत्यनेन निर्गतनिर्गतत्वमस्य सूचितं, यतो बृहद्गच्छात् पूर्णिमापक्षो निर्गतस्ततोऽयमिति,सुमतिसिंहादित्यनेन सार्द्धपौर्णिमीयकपक्षस्य प्रथमाचार्यःप्रदर्शितः, उत्तरार्द्धन निर्गमकालोऽपीति गाथार्थः ॥२॥ अथ गाथासट्टकेन तन्निर्गमव्यतिकरं दिदर्शयिषुः प्रथमगाथामाह सिरिहेमचंदसूरी दूसमसमयंमि केवली वुत्तो। परसमयंमि पसिद्धो सिद्धो सहाइसत्थेसु ॥२॥ तस्सुवएसा जीवाजीवाइविसारओ दयापवरो। राया कुमारवालो जाओ परमारिहयरेहा ॥३॥ OOGIGRIHOROGROIGORONG in Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy