SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ८विश्रामे ॥७५॥ नार्थत्ते पूजादि OMGHOMGHOMGHOGGROGRO चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते इत्यादि श्रीआचाराङ्गलोकविजयाध्ययनटीकायां, तथा तत्रैव पत्रद्वयान्तरे-“पडिणीयमंतराओपघातए तप्पओसनिण्हवणे। आवरणदुगं भूओ बंधइ अच्चासणाए अ॥१॥ भूआणुकंपवयजोगउज्जुओ खंतिदाणगुरुभत्तो। बंधइ भूओ सायं विवरीए बंधए इअरं ॥२॥ अरहंतसिद्धचेइअतवसुअगुरुसंघसाहुपडिणीओ। बंधइ दंसणमोहं अणंतसंसारिणो जेण ॥३॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो। बंधति चरितमोहं दुविहंपि चरित्तगुणघाई ॥४॥ मिगदिहिमहारंभपरिगहो तिव्वलोहनिस्सीलो। निरयाउअं निबंधइ पावमई रोहपरिणामो ॥५॥ उम्मग्गदेसओ मग्गनासओ गूढहिजयमाइल्लो। सढसीलो अससल्लो तिरिआउंबंधए जीवो ॥६॥ पगतीइ तणुकसाओ दाणरओ सीलसंजमविहूणो। मज्झिमगुणेहिं जुत्तो मणुआउं बंधए जीवो ॥७॥ अणुवयमहव्वएहि चालतवोऽकामनिजराते अ। देवाउअं निबंधइ सम्मद्दिट्ठी उ जो जीवो ॥८॥ मणवयणकायको मातिल्लो गारवेहि पडिबद्धो। असुहं बंधइ णामं तप्पडिवखेहिं सुहनामं ॥९॥ अरहंताइसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बंधइ उच्चागो विवरीए बंधए इअरं ॥१०॥ पाणवहाइसु रत्तो जिणपूआमोक्खमग्गविग्धपरो। अजेति अंतरायं न लहति जेणिळिलाहं ॥११॥" इत्यादि श्रीआचाराङ्गटीकायां (पत्र ९५) लोकविजयाख्याध्ययने, नच सूत्रातिरिक्तं नामामिः सिद्धान्ततयाऽभ्युपगम्यते इतिवाच्यं, नियुक्त्यादिसहितस्यैव सूत्रस्य सिद्धान्ततया प्रथमविश्रामे स्थापितमग्रे व्यवस्थापयिष्यमाणत्वात् ol त्वदभ्युपगमस्यास्माकमश्राव्यत्वात् ,नहि दृग्विकलाभ्युपगतचन्द्रादिदर्शनाभावस्तदितरलोकस्य सम्मतः,किंच-आस्ता टीका,सूत्रस्थापि हातवाभ्युपगमोऽस्ति न वा ?, अस्ति चेत्कथं न टीकानिर्युक्यादीनामपि, यतः सूत्र एव “सुत्तं पडुच्च तओ पडिणीआ पं०,०-सुत्त पडिणीए अत्थपडिथीए तदुभयपडिणीए"त्ति ॥ (३३८ भग० स्था० २०८) श्रीभगवत्यादौ प्रतीतमेव, तत्र सूत्रं व्याख्येयं, अर्थ HOLOGHOUGHOUGHOUGOR ॥७ ॥ in Education tembon For Personal and Private Use Only www.ebay.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy