________________
भीप्रवचन
परीक्षा ८ विश्रामे I७४||
कर्मारिक नार्थत्वे पूजादि
GHRONOKOSHO.GHOSHOUGHOURS
स्तद्धननाय समर्थों भवति, मिथ्याशामपि केवलज्ञानोत्पत्तिप्रसङ्गात् , नहि लोकेऽप्यज्ञातोऽरिहन्तुं शक्यते,तसादाद्यो विकल्पोऽन- लावद्यः, तथा च प्रथमं ज्ञानावरणीयादिकर्मणां प्रकृतिस्थितिरसप्रदेशेर्बन्धस्वरूपमवगन्तव्यं,तत एवोदयोदीरणासत्ता भवन्ति, कर्मणां
हि बन्धः कारणमन्तरेणासंभवीति कारणं ज्ञात्वा ततो निवृत्तः पुनस्तथाविधकर्मबन्धरहितः कृशीभूतानि प्राचीनकर्माणि हन्तुं शalक्नोति, न पुनः प्रतिसमयं कर्मपुद्गलनिषेकहेतून कर्मबन्धकारणानि सेवमानोऽपि, नहि बलवानरिहन्तुं शक्यत इति लोकोक्तिरपि,
कर्मबन्धकारणानि त्वेवं-मत्यादिवानस्य साध्वादीनां ज्ञानिनां पुस्तकादे नसाधनस्य प्रत्यनीकतानिह्ववनोपघातात्याशातनादिमि|ानावरणीयदर्शनावरणीयलक्षणं मूलप्रकृतिद्विक बध्नाति, गुरुभक्तिक्षान्तिकरुणाव्रतयोगकषायविजयदानादिमिः सातवेदनीयकर्म बनाति, एतद्विपरीतस्तु असातमिति २ भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य ज्ञानदर्शनचारित्रलक्षणस्यापलपनमित्यादिमिः देवद्रव्यविनाशादर्हत्साधुचैत्यसङ्घादिप्रत्यनीकतया च दर्शनमोहनीय कर्म बनाति, तीव्रकपायनोकषायायुदयाच्च चारित्रमोहनीयमिति ४ महारम्भादियुक्तो व्रतरहितो नरकायुर्वधाति, उन्मार्गदेशनामार्गनाशनागढहृदयमायाकुशीलतासशल्यतादिमिस्तिर्यगायुर्वधाति, | प्रकृत्याऽल्पकषायो दानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुर्वनाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिमिर्देवा| युर्वधाति ५ मायागौरवादिरहितः शुभनाम, तद्विपरीतस्तु अशुभनामकर्म वनाति ६ गुणप्रेक्षी मायादिरहितोऽध्ययनाध्यापनादि| रुचिरुच्चैर्गोत्रं बध्नाति, तद्विपरीतस्तु नीचैर्गोत्रमिति ७ जिनपूजादिविघ्नकरो हिंसादितत्परोऽन्तरायकर्म वनाति ८, यदागमः-"दुविहो अ होइ मोहो"त्ति (१८८ नि०) आचाराङ्गे लोकविजयाध्ययननियुक्तिगाथाव्याख्याने, मोहनीयकर्म द्विधा भवति-दर्शनमोहनीय चारित्रमोहनीयं चेति, वनहेतोद्वैविध्यात्तथाहि-अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म वनाति, येन
SHONGKONISHORO
॥७॥
For Persona Pivy