SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ८ विश्रामे I७४|| कर्मारिक नार्थत्वे पूजादि GHRONOKOSHO.GHOSHOUGHOURS स्तद्धननाय समर्थों भवति, मिथ्याशामपि केवलज्ञानोत्पत्तिप्रसङ्गात् , नहि लोकेऽप्यज्ञातोऽरिहन्तुं शक्यते,तसादाद्यो विकल्पोऽन- लावद्यः, तथा च प्रथमं ज्ञानावरणीयादिकर्मणां प्रकृतिस्थितिरसप्रदेशेर्बन्धस्वरूपमवगन्तव्यं,तत एवोदयोदीरणासत्ता भवन्ति, कर्मणां हि बन्धः कारणमन्तरेणासंभवीति कारणं ज्ञात्वा ततो निवृत्तः पुनस्तथाविधकर्मबन्धरहितः कृशीभूतानि प्राचीनकर्माणि हन्तुं शalक्नोति, न पुनः प्रतिसमयं कर्मपुद्गलनिषेकहेतून कर्मबन्धकारणानि सेवमानोऽपि, नहि बलवानरिहन्तुं शक्यत इति लोकोक्तिरपि, कर्मबन्धकारणानि त्वेवं-मत्यादिवानस्य साध्वादीनां ज्ञानिनां पुस्तकादे नसाधनस्य प्रत्यनीकतानिह्ववनोपघातात्याशातनादिमि|ानावरणीयदर्शनावरणीयलक्षणं मूलप्रकृतिद्विक बध्नाति, गुरुभक्तिक्षान्तिकरुणाव्रतयोगकषायविजयदानादिमिः सातवेदनीयकर्म बनाति, एतद्विपरीतस्तु असातमिति २ भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य ज्ञानदर्शनचारित्रलक्षणस्यापलपनमित्यादिमिः देवद्रव्यविनाशादर्हत्साधुचैत्यसङ्घादिप्रत्यनीकतया च दर्शनमोहनीय कर्म बनाति, तीव्रकपायनोकषायायुदयाच्च चारित्रमोहनीयमिति ४ महारम्भादियुक्तो व्रतरहितो नरकायुर्वधाति, उन्मार्गदेशनामार्गनाशनागढहृदयमायाकुशीलतासशल्यतादिमिस्तिर्यगायुर्वधाति, | प्रकृत्याऽल्पकषायो दानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुर्वनाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिमिर्देवा| युर्वधाति ५ मायागौरवादिरहितः शुभनाम, तद्विपरीतस्तु अशुभनामकर्म वनाति ६ गुणप्रेक्षी मायादिरहितोऽध्ययनाध्यापनादि| रुचिरुच्चैर्गोत्रं बध्नाति, तद्विपरीतस्तु नीचैर्गोत्रमिति ७ जिनपूजादिविघ्नकरो हिंसादितत्परोऽन्तरायकर्म वनाति ८, यदागमः-"दुविहो अ होइ मोहो"त्ति (१८८ नि०) आचाराङ्गे लोकविजयाध्ययननियुक्तिगाथाव्याख्याने, मोहनीयकर्म द्विधा भवति-दर्शनमोहनीय चारित्रमोहनीयं चेति, वनहेतोद्वैविध्यात्तथाहि-अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म वनाति, येन SHONGKONISHORO ॥७॥ For Persona Pivy
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy