________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥७३॥
DHONICONTHONGKONGHINGHONGKONG
कारात् , किञ्च-भावार्हतः पूजाङ्गीकारे स्थापनार्हतः पूजाऽवश्यमभ्युपगतैव, 'साक्षात्साधनताबाधे परम्परामादायैव प्रत्ययपर्यवसा
कोरिहन नादितिन्यायाद् देशकालादिव्यवहितानां तीर्थकृतां हि पूजा स्थापनाद्वारैव स्यात् ,तीर्थकरविषयकध्यानावलम्बनहेतोरन्यस्यासंभवाद,
नार्थत्वे
पूजादि लोकेऽपि राजाधिकृतपुरुषसेवा राजसेवातोऽप्यधिकफलदायिनी दृश्यते, अत एव बहून् जनान् समुदायीकृत्य साक्षात्तीर्थकरचन्दनपूजादिना केनापि संघपतिविरुदं न प्राप्तं, प्राप्तं च श्रीशत्रुञ्जयादियात्राविधिना बहुमिः, सम्प्रत्ययपि प्राप्यते चेति तवापि सम्मतम् , अतः कथंचित्साक्षात् तीर्थकरपूजातः स्थापनाईत्पूजा बलीयसी,नहि यथा स्थापनार्हत्पूजा बहुवित्तव्ययादिसाध्या तथा भावार्हतोऽपि, भावार्हत्स्थापनार्हतोः पूजाविध्योर्विसादृश्याद् , अत्र बहु वक्तव्यमपि प्रायः प्रतीतमेव, यच्चोक्तमचेतनत्वादिति तदवाच्यं बालचेष्टितमवगंतव्यं, यतोऽभीष्टफलप्राप्तौ चैतन्याचैतन्यविचारोऽकिश्चित्कर एव, “चिन्तामण्यादयः किं न, फलन्त्यपि विचेतना?" इति - (वीत-स्तोत्र) वचनाच्चैतन्यरहितोऽपि चिन्तामणियथाऽभीष्टफलदाता न तथा चैतन्यभागपि दुर्गतः, तस्माद्वस्तूनां वैचित्र्यमवगम्य सम्मोहः त्याज्यः, कथमन्यथा एकेनापि सौवर्णिकेन विक्रीतेन मनुजशतं भोज्यते, न पुनश्चैतन्यभाजा कीटिकाकोव्यापि विक्रीतया एकोऽपि मनुजः, आस्तामन्यत् , सत्यपि चैतन्ये तद्वाहकोऽपि कोपि न मिलति, तसादभीष्टफलप्राप्तौ चैतन्याचैतन्यविचारलक्षणोऽस्थिभुक् लुम्पकमुखाङ्गण एव क्रीडन् विराजत इति । ननु अर्हन्ति पूजासत्कारादिकमित्यर्हन्त इति शब्दव्युत्पत्तिर्नासाकमभीष्टा, किंतु |
"अहविहंपि अ कम्मं अरिभूअं होइ सव्वजीवाणं। तं कम्मअरिहंता अरिहंता तेण वुचंति॥शाति (आव-९२०-१५५३) वचना | अष्टकर्मारिहननादरिहन्तार इतिव्युत्पत्त्या कथं पूजा सिक्ष्यतीतिचेदुच्यते, एवमपि सुतरां प्रतिमाप्रासादादिपुरस्सरमेव पूजायाः सिद्धेः, तथाहि-अष्टकर्मारिहननमपि कर्मणामरित्वेन परिज्ञानादपरिनानाद्वा?, द्वितीयविकल्पेऽन्धयुद्धमिवापद्यते, न यज्ञातकर्मारिस्वरूप
GHONOHONGKONGKONGROUGHOUSHOTO
॥७
For Penand Private Use Only