SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा HORORSHO ८ विश्रामे ॥६६॥ ROIGIGROUGHOUGHOSHO वित्तव्ययादिसाध्यं प्रासादादिप्रतिष्ठापर्यन्तं सामायिकपोपधाद्यपेक्षया निसर्गेण प्रधानमेव,श्रावकधर्ममात्रे तस्यैव प्राधान्यात् , देशतः पूजापौषपरिग्रहत्यागरूपत्वेन साधुधर्मप्रत्यासन्नत्वात्तीर्थप्रवृत्तिहेतुत्वात् पापतापोपतप्तानां धर्मपिपासितानां सम्यक्त्वपानीयप्रपात्वात् प्रवचन धादीनां प्राधान्याप्रासादपताकाकल्पत्वात् साध्वादिसमुदायस्य सामुदायिकैकशुभाध्यवसायहेतुत्वेन सामुदायिकपुण्यप्रकृतिबन्धहेतुत्वान्मिथ्यात्वोत्स- प्राधान्ये र्पणानिवारणपटहरूपत्वात्प्रवचनकभक्तमहापुरुषसाध्यत्वात् तीर्थकरभक्तिभागीरथीप्रवाहप्रथमोत्पत्तिहमपद्मदकल्पत्वाचेत्याद्यनेके | हेतवः खयमभ्युद्याः, न चैवं सामायिकादिकमपि संभाव्यं, तस्य प्रायः सामान्यजनसाध्यत्वेनोक्तहेतुभिरस्पृष्टत्वाद् , अत एव | "साहूणं चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहिअं सब्वत्थामेण वारेशात्ति(उप.२४२)अत्र साधुप्रत्य-16 नीकवच्चैत्यप्रत्यनीकनिवारणं भणितं, तथा प्रत्यख्यानेऽपि महत्तरागारे'त्ति पदं चैत्यादिनिमित्तमेव भणितं, तथोपासकदशाङ्गेऽपि 'गुरुनिग्गहेणं'ति गुरुनिग्रहो-मातृपितृपारवश्यं गुरुणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रह इत्यादि, तथा प्रश्नव्याकरणेऽपि “जे से उबहिभत्तपाणदाणसंगहणकुसले अचंतवालदुब्बलगिलाणवुइखवगपवत्तिआयरिअउवज्झाए सेहे साहम्मिगे तबस्सी कुलगणसंघचेइअढे निजरही वेआवच्चं अणिस्सिों दसविहं बहुविहं करेति"त्ति श्रीप्रश्नव्या०, अत्र चैत्यानि-जिनप्रतिमाः इत्याद्यनेकग्रन्थेषु चैत्यवैयावृत्त्यमाचार्यादिपतौ व्यवस्थापितं, न तथा क्वापि साधूनां कृतसामायिकपौषधिकश्रावकवैयावृत्त्यादि। भणितम् , अतः प्रासादादिकं श्रावकधर्म प्रधानभावेनैव सिद्धं, पूजादिकं तु किश्चित्प्रवचनोत्सर्पणाहेतुमहामहःपूर्व बहुवित्तव्ययादिसाध्यं, तत्तु सामायिकाद्यपेक्षया प्रासादादिपलावेव स्थाप्यं, यतस्तदप्युपाधिविकलं निसर्गेण प्रधानमेव, किंचिच्च तद्विलक्षणं चन्द ॥६६॥ नतिलकादिमात्रजन्यं, तत्वरूपेण प्रधानमपि सामायिकपौषधाद्यपेक्षया न प्रधान, तदपेक्षयाऽल्पकालादिसाध्यत्वेनाल्पमूल्यकल्प O TOHORom For Pesonand Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy