________________
श्रीप्रवचन
परीक्षा
HORORSHO
८ विश्रामे ॥६६॥
ROIGIGROUGHOUGHOSHO
वित्तव्ययादिसाध्यं प्रासादादिप्रतिष्ठापर्यन्तं सामायिकपोपधाद्यपेक्षया निसर्गेण प्रधानमेव,श्रावकधर्ममात्रे तस्यैव प्राधान्यात् , देशतः
पूजापौषपरिग्रहत्यागरूपत्वेन साधुधर्मप्रत्यासन्नत्वात्तीर्थप्रवृत्तिहेतुत्वात् पापतापोपतप्तानां धर्मपिपासितानां सम्यक्त्वपानीयप्रपात्वात् प्रवचन
धादीनां
प्राधान्याप्रासादपताकाकल्पत्वात् साध्वादिसमुदायस्य सामुदायिकैकशुभाध्यवसायहेतुत्वेन सामुदायिकपुण्यप्रकृतिबन्धहेतुत्वान्मिथ्यात्वोत्स- प्राधान्ये
र्पणानिवारणपटहरूपत्वात्प्रवचनकभक्तमहापुरुषसाध्यत्वात् तीर्थकरभक्तिभागीरथीप्रवाहप्रथमोत्पत्तिहमपद्मदकल्पत्वाचेत्याद्यनेके | हेतवः खयमभ्युद्याः, न चैवं सामायिकादिकमपि संभाव्यं, तस्य प्रायः सामान्यजनसाध्यत्वेनोक्तहेतुभिरस्पृष्टत्वाद् , अत एव | "साहूणं चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहिअं सब्वत्थामेण वारेशात्ति(उप.२४२)अत्र साधुप्रत्य-16 नीकवच्चैत्यप्रत्यनीकनिवारणं भणितं, तथा प्रत्यख्यानेऽपि महत्तरागारे'त्ति पदं चैत्यादिनिमित्तमेव भणितं, तथोपासकदशाङ्गेऽपि 'गुरुनिग्गहेणं'ति गुरुनिग्रहो-मातृपितृपारवश्यं गुरुणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रह इत्यादि, तथा प्रश्नव्याकरणेऽपि “जे से उबहिभत्तपाणदाणसंगहणकुसले अचंतवालदुब्बलगिलाणवुइखवगपवत्तिआयरिअउवज्झाए सेहे साहम्मिगे तबस्सी कुलगणसंघचेइअढे निजरही वेआवच्चं अणिस्सिों दसविहं बहुविहं करेति"त्ति श्रीप्रश्नव्या०, अत्र चैत्यानि-जिनप्रतिमाः इत्याद्यनेकग्रन्थेषु चैत्यवैयावृत्त्यमाचार्यादिपतौ व्यवस्थापितं, न तथा क्वापि साधूनां कृतसामायिकपौषधिकश्रावकवैयावृत्त्यादि। भणितम् , अतः प्रासादादिकं श्रावकधर्म प्रधानभावेनैव सिद्धं, पूजादिकं तु किश्चित्प्रवचनोत्सर्पणाहेतुमहामहःपूर्व बहुवित्तव्ययादिसाध्यं, तत्तु सामायिकाद्यपेक्षया प्रासादादिपलावेव स्थाप्यं, यतस्तदप्युपाधिविकलं निसर्गेण प्रधानमेव, किंचिच्च तद्विलक्षणं चन्द
॥६६॥ नतिलकादिमात्रजन्यं, तत्वरूपेण प्रधानमपि सामायिकपौषधाद्यपेक्षया न प्रधान, तदपेक्षयाऽल्पकालादिसाध्यत्वेनाल्पमूल्यकल्प
O TOHORom
For Pesonand Private Use Only