________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥६७॥
ONSOOK GO
त्वाद्, अत एव जैनप्रवचनस्यानेकान्तात्मकत्वं यतः किंचित्कथञ्चित्प्रधानमप्यप्रधानमप्रधानमपि च प्रधानं भवति, परं तीर्थे प्रवृत्तिहेतुर्निसर्गसिद्धः प्रधानभावो भवति, न त्वौपाधिकः, भावार्थस्त्वयं-तीर्थप्रवृत्तिहेतवो भावस्तवे वर्त्तमाना यथा स्थविरकल्पिका | भवन्ति न तथा जिनकल्पिका अपि तेषां धर्मोपदेशप्रव्रज्यादावनधिकारात्, तदभावे च कुतस्तीर्थप्रवृत्तिः १, तेनैव जिनकल्पिकादयस्तीर्थकर संपत्तयाऽपि नागमे वर्णिताः, तीर्थप्रवृत्तिं प्रत्यकिञ्चित्करा अपि नियमेनाराधकाश्च, एवं द्रव्यस्तवमार्गेऽपि समृद्धिभाज औदार्यादिगुणसंपन्ना बहुवित्तव्ययेनापि यथाशक्ति जिनभवन विधापनजिनपूजादिविधानज्ञानभाण्डागारनिर्मापणप्रव्रज्याद्युत्सवकरणसाधर्मिक वात्सल्यकरणदुर्व्वलसाधर्मिकोपष्टम्भविधापनादिशक्तिभाजो मनोज्ञैषणीय विपुलाशनपानखादिमखादिमवस्त्रपात्रोपाश्रयादिसाधुदानविचक्षणाः शुद्धश्रद्धानभाजस्त एव तीर्थप्रवृत्तिहेतवो, न पुनः सामायिकपौषधादिविधानतत्परः जिनकल्पिकवदात्ममात्र चिन्तकः, ननु प्रासादादिनिर्मापणतत्परः सामायिकादिकं करोति न वेति चेदुच्यते, प्रासादादिनिर्मापणतत्परस्तु प्रायो यथा| शक्ति यथावसरं सामायिकादिष्वपि यत्नवानेव स्याद्, यथा श्रीकुमारपाल भूपालः, यस्तु केवल सामायिकादिविधान एव शक्तिमान् स तु प्रासादादिष्वशक्तिमानेवेति प्रतीतमेव, ननु तर्हि किमर्थं जिनकल्पं प्रतिपद्यन्ते इति चेदुच्यते, निष्पादिते ह्यात्मप्रतिरूपे शिष्ये निजगणभारमारोप्य निस्तीर्णगणकृत्यस्तथाविधधृतिश्रुतसंहननादिशक्तिमानागमोक्ततुलनापुरस्सरं जिनकल्पं प्रतिपद्यत एव, अन्यथा तेनापि वञ्चितो भवेदिति जिनाज्ञा प्रवचने भणिता, तत्पालननिमित्तमेव जिनकल्पप्रतिपत्तिः, एवं द्रव्यस्तवेऽपि तथाविधप्रासादादिनिर्माणादिकृत्येभ्य उत्तीर्णस्तथाविधशक्ति विकलश्च सामायिकादिशक्तिमान् तत्करोतीति जिनाज्ञापालनमेव श्रेयः, अन्यथा तेनापि वञ्चितो भवेदित्यलं प्रपञ्चेन । ननु जिनकल्पिको धर्मोपदेशवैयावृत्यादिकं न करोति तत्र कारणं किमितिचेदहो अद्य यावजिनाशैवोद्घोष्य
Jain Education International
For Personal and Private Use Only
SONG HONGKONG HORONGHONGING ON
पूजापौपधादीनां
प्राधान्या
प्राधान्ये
॥६७॥
www.janelibrary.org.