SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥६७॥ ONSOOK GO त्वाद्, अत एव जैनप्रवचनस्यानेकान्तात्मकत्वं यतः किंचित्कथञ्चित्प्रधानमप्यप्रधानमप्रधानमपि च प्रधानं भवति, परं तीर्थे प्रवृत्तिहेतुर्निसर्गसिद्धः प्रधानभावो भवति, न त्वौपाधिकः, भावार्थस्त्वयं-तीर्थप्रवृत्तिहेतवो भावस्तवे वर्त्तमाना यथा स्थविरकल्पिका | भवन्ति न तथा जिनकल्पिका अपि तेषां धर्मोपदेशप्रव्रज्यादावनधिकारात्, तदभावे च कुतस्तीर्थप्रवृत्तिः १, तेनैव जिनकल्पिकादयस्तीर्थकर संपत्तयाऽपि नागमे वर्णिताः, तीर्थप्रवृत्तिं प्रत्यकिञ्चित्करा अपि नियमेनाराधकाश्च, एवं द्रव्यस्तवमार्गेऽपि समृद्धिभाज औदार्यादिगुणसंपन्ना बहुवित्तव्ययेनापि यथाशक्ति जिनभवन विधापनजिनपूजादिविधानज्ञानभाण्डागारनिर्मापणप्रव्रज्याद्युत्सवकरणसाधर्मिक वात्सल्यकरणदुर्व्वलसाधर्मिकोपष्टम्भविधापनादिशक्तिभाजो मनोज्ञैषणीय विपुलाशनपानखादिमखादिमवस्त्रपात्रोपाश्रयादिसाधुदानविचक्षणाः शुद्धश्रद्धानभाजस्त एव तीर्थप्रवृत्तिहेतवो, न पुनः सामायिकपौषधादिविधानतत्परः जिनकल्पिकवदात्ममात्र चिन्तकः, ननु प्रासादादिनिर्मापणतत्परः सामायिकादिकं करोति न वेति चेदुच्यते, प्रासादादिनिर्मापणतत्परस्तु प्रायो यथा| शक्ति यथावसरं सामायिकादिष्वपि यत्नवानेव स्याद्, यथा श्रीकुमारपाल भूपालः, यस्तु केवल सामायिकादिविधान एव शक्तिमान् स तु प्रासादादिष्वशक्तिमानेवेति प्रतीतमेव, ननु तर्हि किमर्थं जिनकल्पं प्रतिपद्यन्ते इति चेदुच्यते, निष्पादिते ह्यात्मप्रतिरूपे शिष्ये निजगणभारमारोप्य निस्तीर्णगणकृत्यस्तथाविधधृतिश्रुतसंहननादिशक्तिमानागमोक्ततुलनापुरस्सरं जिनकल्पं प्रतिपद्यत एव, अन्यथा तेनापि वञ्चितो भवेदिति जिनाज्ञा प्रवचने भणिता, तत्पालननिमित्तमेव जिनकल्पप्रतिपत्तिः, एवं द्रव्यस्तवेऽपि तथाविधप्रासादादिनिर्माणादिकृत्येभ्य उत्तीर्णस्तथाविधशक्ति विकलश्च सामायिकादिशक्तिमान् तत्करोतीति जिनाज्ञापालनमेव श्रेयः, अन्यथा तेनापि वञ्चितो भवेदित्यलं प्रपञ्चेन । ननु जिनकल्पिको धर्मोपदेशवैयावृत्यादिकं न करोति तत्र कारणं किमितिचेदहो अद्य यावजिनाशैवोद्घोष्य Jain Education International For Personal and Private Use Only SONG HONGKONG HORONGHONGING ON पूजापौपधादीनां प्राधान्या प्राधान्ये ॥६७॥ www.janelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy