SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ स्तवयोः भीप्रवचन परीक्षा ८ विश्रामे ॥३२॥ SHOROOOGHOOLGHOLORIOR | राध्यत्वं संपन्नम् , एवं पूजायामपि भावपूजापेक्षया द्रव्यपूजाया अप्राधान्येऽपि कर्त्तव्यता त्ववश्यमापन्नैव, किंच-प्राधान्यं हि किञ्चिदपेक्षया स्याद् , यथोपाध्यायापेक्षयाऽऽचार्यस्य प्राधान्यं, तथा चोपाध्यायवद् द्रव्यपूजाऽपीति, तस्माजिनेन्द्रर्धर्ना द्विविधः प्रज्ञप्तः-12 प्राधान्या प्राधान्ये श्रावकधर्मः साधुधर्मश्च, यदागमः-"दुविहे धम्मे पं०, तं०-अगारधम्मे अणगारधम्मे अ"त्ति(१०-७२) तथा "दो चेव जिणवरेहिं जाइजरामरणविप्पमुकेहिं । लोगंमि पहा भणिआ सुस्समणसुसावगोवावि।"त्ति (४९१ उप.) तत्र श्रावकधर्मात्साधुधर्मावा|प्तिस्ततो मोक्ष इति श्रावकधर्मः साधुधर्मद्वारा मोक्षकारणं, साधुधर्मस्तु साक्षादिति श्रावकधर्मापेक्षया साधुधर्मस्य प्राधान्येऽपि साधु-16 | धर्माशक्तस्यैव श्रावकधर्मानुज्ञा, यदागमः-"भावचणमुग्गविहारया य दव्वञ्चणं तु जिणपूआ। भावच्चणाओ भट्ठो हविज दव्यच्चणुज्जुत्तो॥१॥"ति(४९२ उप.) अत्र 'दो चेवे'त्यादिगाथया सहास्याः व्याख्यानं त्वे-द्वावेव जिनवरैजातिजरामरणविप्रमुक्तैर्लोके पन्थानौ भणिती, यदुत सुश्रमणः स्यादित्येको मार्गः, सुश्रावको भवेदिति द्वितीयः, संविग्नपाक्षिकमार्गोऽप्यस्ति, केवलमसावप्यनयोरेवान्तर्भूतो द्रष्टव्यः, सन्मार्गोपबृंहकत्वेन तन्मध्यपातित्वाविरोधादिति, एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावित्याह'भावच्चण'त्ति भावार्चनं-ताविकपूजनं भगवतां, किम् ?-उग्रविहारता, चशब्दस्यावधारणार्थत्वादुद्यतविहारतेव, द्रव्यार्चनं-भावार्चनापेक्षया अप्रधानपूजनमेव, तुशब्दोऽवधारणे, किं-जिनपूजा-माल्यादिमिर्भगवदिम्बार्चनं, तत्र भावार्चनाद् भ्रष्टः, तथा शक्तिविकलतया तत्कर्तुमशक्त इत्यर्थः, भवेत्-जायेत द्रव्यानोयुक्तः-तत्परः, तस्यापि पुण्यानुवन्धिपुण्यहेतुतया पारम्पर्येण भावार्चनहेतु-2 त्वादिति, प्राधान्यमपि इखत्वदीर्घत्वादिवत्सापेक्षमितिकृत्वा श्रावककृत्येष्वपि प्राधान्यं शेषानुष्ठानापेक्षया प्रासादादिविधापनादेवि, ॥६२॥ अन्यथा एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावेवेति लापकनिया 'भावचणे'त्यादिगाथायां द्रव्यार्चनं जिनपूजामाल्यादि काकाकksOORROR Jan Education Intebon For Personal and Private Use Only www.neborg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy