________________
स्तवयोः
भीप्रवचन
परीक्षा ८ विश्रामे ॥३२॥
SHOROOOGHOOLGHOLORIOR
| राध्यत्वं संपन्नम् , एवं पूजायामपि भावपूजापेक्षया द्रव्यपूजाया अप्राधान्येऽपि कर्त्तव्यता त्ववश्यमापन्नैव, किंच-प्राधान्यं हि किञ्चिदपेक्षया स्याद् , यथोपाध्यायापेक्षयाऽऽचार्यस्य प्राधान्यं, तथा चोपाध्यायवद् द्रव्यपूजाऽपीति, तस्माजिनेन्द्रर्धर्ना द्विविधः प्रज्ञप्तः-12
प्राधान्या
प्राधान्ये श्रावकधर्मः साधुधर्मश्च, यदागमः-"दुविहे धम्मे पं०, तं०-अगारधम्मे अणगारधम्मे अ"त्ति(१०-७२) तथा "दो चेव जिणवरेहिं जाइजरामरणविप्पमुकेहिं । लोगंमि पहा भणिआ सुस्समणसुसावगोवावि।"त्ति (४९१ उप.) तत्र श्रावकधर्मात्साधुधर्मावा|प्तिस्ततो मोक्ष इति श्रावकधर्मः साधुधर्मद्वारा मोक्षकारणं, साधुधर्मस्तु साक्षादिति श्रावकधर्मापेक्षया साधुधर्मस्य प्राधान्येऽपि साधु-16 | धर्माशक्तस्यैव श्रावकधर्मानुज्ञा, यदागमः-"भावचणमुग्गविहारया य दव्वञ्चणं तु जिणपूआ। भावच्चणाओ भट्ठो हविज दव्यच्चणुज्जुत्तो॥१॥"ति(४९२ उप.) अत्र 'दो चेवे'त्यादिगाथया सहास्याः व्याख्यानं त्वे-द्वावेव जिनवरैजातिजरामरणविप्रमुक्तैर्लोके पन्थानौ भणिती, यदुत सुश्रमणः स्यादित्येको मार्गः, सुश्रावको भवेदिति द्वितीयः, संविग्नपाक्षिकमार्गोऽप्यस्ति, केवलमसावप्यनयोरेवान्तर्भूतो द्रष्टव्यः, सन्मार्गोपबृंहकत्वेन तन्मध्यपातित्वाविरोधादिति, एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावित्याह'भावच्चण'त्ति भावार्चनं-ताविकपूजनं भगवतां, किम् ?-उग्रविहारता, चशब्दस्यावधारणार्थत्वादुद्यतविहारतेव, द्रव्यार्चनं-भावार्चनापेक्षया अप्रधानपूजनमेव, तुशब्दोऽवधारणे, किं-जिनपूजा-माल्यादिमिर्भगवदिम्बार्चनं, तत्र भावार्चनाद् भ्रष्टः, तथा शक्तिविकलतया तत्कर्तुमशक्त इत्यर्थः, भवेत्-जायेत द्रव्यानोयुक्तः-तत्परः, तस्यापि पुण्यानुवन्धिपुण्यहेतुतया पारम्पर्येण भावार्चनहेतु-2 त्वादिति, प्राधान्यमपि इखत्वदीर्घत्वादिवत्सापेक्षमितिकृत्वा श्रावककृत्येष्वपि प्राधान्यं शेषानुष्ठानापेक्षया प्रासादादिविधापनादेवि, ॥६२॥ अन्यथा एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावेवेति लापकनिया 'भावचणे'त्यादिगाथायां द्रव्यार्चनं जिनपूजामाल्यादि
काकाकksOORROR
Jan Education Intebon
For Personal and Private Use Only
www.neborg