________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥६०॥
Jain Educationa
HGHOUGH
सर्वे सच्चा हंतव्या इत्यादि श्री आचा० सम्य० उ० अत्रान्यतीर्थिका मिथ्यादृशो, न हिंस्यात् सर्वभृतानीति भणित्वाऽपि तत्रैव त षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्न्यूनानि पशुभिस्त्रिभि || १ || रित्यादि संख्यापुरस्सरपशुवधानुज्ञापरा विरोधवादिनो यथा वर्त्तन्ते न तथाऽर्हन्तो भगवन्तोऽपीत्याद्यर्थज्ञापकमिदं सूत्रं न पुनर्जिनपूजादिप्रतिषेधकं तद्वाचकशब्दगन्धस्याप्यनुपलब्धेः प्रत्युतेदमेव सूत्रं जिनेन्द्रपूजाव्यवस्थापकं, तथाहि - 'खे अण्णेहिं पवेइअं ' तिपदेन श्रीगौतमस्वाम्यपि स्वमनीषिकापरिहारेण पारतन्त्र्यमेव दर्शितवान्, आस्तामन्यः, सर्वसम्मतः सर्वोत्कृष्टः सन्नपि भगवान् श्रीमहावीरः स्वसमान सर्वोत्कृष्टपुरुषसम्मत्यैव भणितवान्-अन्यैरपि जिनेन्द्रैरित्थमेवोक्तमित्यागमे प्रतीतमेव, तथैव सर्वेषामुपादेयत्वं स्यात्, नान्यथा, तथा चैतत्सूत्रमपि स्वमत्या न व्याख्येयं, किंतु श्रीसुधर्मस्वामितोऽच्छिन्नपरम्परागतमेव व्याख्यानं कर्त्तव्यं तचैवं 'से बेमी' त्यादौ अर्हत इति सामान्यतो यदभिधानं तत्क्रियोपाधिकं यथा पचतीतिपाचकः पठतीति पाठकः कुम्भं करोतीति कुम्भकार इत्यादिनामानि क्रियोपाधिकानि तथेदमपि वक्तव्यं, तत्रार्हन्ति पूजासत्कारादिकमित्यर्हन्तः, यदागमः - "अरिहंति वंदणनमंसणाई अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा अरिहंता तेण बुच्चति||१||त्ति (आव ० ९२१) यद्वा अर्हन्ति शक्रादिसुरादिकृतां पूजामित्यर्हन्तः, यदागमः"देवासुरमणुए अरिहा पूआ सुरुत्तमा जम्हा । अरिणो हंतारयं हंता अरिहंता तेण वुचंति || १ |त्ति (आ०९२२) पूजादियोगादेव क्रियो पाधिकं नाम संभवतीति, अन्यथा अर्हन्त इति नाम्नोऽप्यसंभवाद्, एवं नामव्युत्पश्यैव पूजायाः सिद्धत्वात् कथं तत्पराकरणार्थमेतत्सूत्रमुद्घोष्यते, न च सा पूजा भावरूपा भविष्यतीति शङ्कनीयं, द्रव्यपूजापूर्वकत्वाद्भावपूजायाः, द्रव्यं हि भावकारण" मितिवचनात् न च साधूनां हि भावपूजा द्रव्यपूजापूर्विका न संभवतीति शङ्कनीयम्, उपदेशानुमोदनयोर्द्रव्यपूजयोः साधूनामपि
For Personal and Private Use Only
SOCIOHONGKONG
लुम्पकोपदेशः
॥६०॥
www.jainelibrary.org.