SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥५९॥ %%% GOINGKONG HONGKON0% IGR | दिजन्मनि शाम्यन्तो-गार्थ्येनात्यर्थमासेवां कुर्वन्तः, तथा प्रवीयमानाः - मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनै केन्द्रिय द्वीन्द्रियादिकां जातिं प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यद्याजन्म कृतरतयः इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसंधाना जन्तवस्ततः किं कर्त्तव्यमित्याह - 'अहो अ' इत्यादि, अहश्व रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि धीरः - परीपहोपसर्गाक्षोभ्यः सदा-सर्वकालमागतं स्वीकृतं प्रज्ञानं - सदसद्विवेको यस्य स तथा प्रमत्तान् असंयतान् परतीर्थिकान् वा धर्माद्बहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह - "अप्पमत्ते" इत्यादि, अप्रमत्तः सन् निद्राविकथादिप्रमादरहितोऽक्षिनिमिपोन्मेपादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून् मोक्षाध्वनि वा, इतिः - अधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । सम्यक्त्वाध्ययने प्रथमोद्देशटीका समाप्ता ॥ तथा “केआवंती लोअंसि समणा वा माहणा वा पुढो विवायं वयंति से दिहं चणे सुअंचणे मयं च पणे विष्णायं चणे उडूं अहं तिरिअं दिसासु सन्बओ सुपडिलेहिअं च णे सव्वे पाणा सव्वे जीवा सव्वे भूआ सव्वे सत्ता हंतव्या अजावेअव्वा परिआवेअव्वा परिधित्तव्या उदवेअव्वा इत्थवि जाणह नत्थित्थ दोसो, अणायरिअवयणमेअं, तत्थ जे आयरिआ ते एवं वयासी से दुद्दिछं च मे दुस्सुअं च मे दुम्मयं च मे दुब्विण्णायं च उडूं अहं तिरिअं दिसासु सव्वओ दुष्पडिलेहिअं च भे जं णं तुन्भे एवं आइकूखह एवं भासह एवं पण्णवेह एवं परूवेह सव्वे पाणा ४ हंतब्बा इत्यादि यावद् वयं पुण एवमाइकखामो इत्यादि यावत् न हंतव्वा' इत्यादि श्रीआ० सम्य० उ० २ (८-१३४) एतद्वन्येकदेशो यथा 'के आवंती 'ति केचन लोके - मनुष्यलोके श्रमणाः पाखण्डिका ब्राह्मणा-द्विजातयः पृथक् २ विरुद्धो वादो विवादः तं वदन्ति, एतदुक्तं भवतीत्यादि यावन्मतम् - अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा इत्यादि यावत् सर्वे प्राणाः सर्वे जीवाः सर्वे भूता Jain Education Internation For Personal and Private Use Only HORONGHOUSING लुम्पकोपदेशः ॥५९॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy