________________
श्रीप्रवचनपरीक्षा
८ विश्रामे
॥५९॥
%%%
GOINGKONG HONGKON0% IGR
| दिजन्मनि शाम्यन्तो-गार्थ्येनात्यर्थमासेवां कुर्वन्तः, तथा प्रवीयमानाः - मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनै केन्द्रिय द्वीन्द्रियादिकां जातिं प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यद्याजन्म कृतरतयः इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसंधाना जन्तवस्ततः किं कर्त्तव्यमित्याह - 'अहो अ' इत्यादि, अहश्व रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि धीरः - परीपहोपसर्गाक्षोभ्यः सदा-सर्वकालमागतं स्वीकृतं प्रज्ञानं - सदसद्विवेको यस्य स तथा प्रमत्तान् असंयतान् परतीर्थिकान् वा धर्माद्बहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह - "अप्पमत्ते" इत्यादि, अप्रमत्तः सन् निद्राविकथादिप्रमादरहितोऽक्षिनिमिपोन्मेपादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून् मोक्षाध्वनि वा, इतिः - अधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । सम्यक्त्वाध्ययने प्रथमोद्देशटीका समाप्ता ॥ तथा “केआवंती लोअंसि समणा वा माहणा वा पुढो विवायं वयंति से दिहं चणे सुअंचणे मयं च पणे विष्णायं चणे उडूं अहं तिरिअं दिसासु सन्बओ सुपडिलेहिअं च णे सव्वे पाणा सव्वे जीवा सव्वे भूआ सव्वे सत्ता हंतव्या अजावेअव्वा परिआवेअव्वा परिधित्तव्या उदवेअव्वा इत्थवि जाणह नत्थित्थ दोसो, अणायरिअवयणमेअं, तत्थ जे आयरिआ ते एवं वयासी से दुद्दिछं च मे दुस्सुअं च मे दुम्मयं च मे दुब्विण्णायं च उडूं अहं तिरिअं दिसासु सव्वओ दुष्पडिलेहिअं च भे जं णं तुन्भे एवं आइकूखह एवं भासह एवं पण्णवेह एवं परूवेह सव्वे पाणा ४ हंतब्बा इत्यादि यावद् वयं पुण एवमाइकखामो इत्यादि यावत् न हंतव्वा' इत्यादि श्रीआ० सम्य० उ० २ (८-१३४) एतद्वन्येकदेशो यथा 'के आवंती 'ति केचन लोके - मनुष्यलोके श्रमणाः पाखण्डिका ब्राह्मणा-द्विजातयः पृथक् २ विरुद्धो वादो विवादः तं वदन्ति, एतदुक्तं भवतीत्यादि यावन्मतम् - अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा इत्यादि यावत् सर्वे प्राणाः सर्वे जीवाः सर्वे भूता
Jain Education Internation
For Personal and Private Use Only
HORONGHOUSING
लुम्पकोपदेशः
॥५९॥
www.jainelibrary.org