SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥५४॥ DHOHONORS तस्सुवएसो जिणवरपडिमा आसु जीववहणाई । जीवावि छव्विहा जिणपडिमा आइ महपावं ॥ ६३ ॥ तस्य - लुम्पकस्योपदेशस्तावत् जिनवरप्रतिमापूजासु जीवहननादिः स्यात्, जीवा अपि षड्विधास्तत्रेति गम्यं हन्यन्ते, तेन जिनप्रतिमापूजादि महापापं भवतीतिगाथार्थः || ६३ || अथ लुम्पकः सिद्धान्तोक्तं दर्शयति सव्वे पाणा भूआ जीवा सत्ता य णेव हंतव्वा । इअ सिद्धते भणिअं तेणं तदंसणं पावं ॥ ६४ ॥ सर्वे प्राणा भूता जीवाः सच्चाश्च नैव हन्तव्या इति सिद्धान्ते भणितं तेन तद्दर्शनं - प्रतिमादर्शनम् अपि गम्यः, आस्तां पूजादिकं, षड्जीववधास्पदत्वात् प्रतिमादर्शनमपि पापमिति, अत एवास्य मते छुपदेशसारं मातृकापाठकल्पं शास्त्रं यथा - " से बेमि जे अतीता जे अ पडुप्पण्णा जे अ आगमिस्सा अरिहंता भगवंता ते सव्वे एवमाइक्खंति एवं भासंति एवं परूवेंति एवं पण्णवेंति सव्वे पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्ता ण हंतव्या न आणावेतच्या (अजावेतव्वा ण परिघेतव्या ण परितावेअव्वा ण उवदवेतव्या, एस धम्मे सुद्धे णितिए सासए समेच्च लोगं खेअण्णेहिं पवेतिते, तंजहा- उद्विएस वा अणुट्टिएस वा उबडिएस अणुवट्ठिएस वा उवरतदंडेसु वा अणुत्ररतदंडेसु वा सोवहिएस वा अणोवहितेसु वा संजोगरतेसु वा असंजोगरतेसु, तच्चं चेतं तहा चेयं अरिंस चेतं पवच्चति, तं आइइत्तु ण णिहे ण णिकखिवे जाणिउ धम्मं जथा तथा, दिट्ठेहिं णिच्वेतं गच्छेजा, णो लोगस्सेसणं चरे, जस्स णत्थि इमा णा (जा) ती अण्णा तस्स कुतो सिआ १, दिडं सुअं मयं विण्णायं जं एवं परिकहिञ्जति समेमाणा पलेमाणा पुणो पुणो जातिं पकप्पेंति, अहो अ रातो अ जतमाणे धीरे सया आगयपण्णाणे, पमत्ते बहिआ पास, अप्पमत्ते सया परकमेञ्जासित्ति वेमि" इति सम्यक्त्वाध्य| यनस्य प्रथमोद्देशः । लुम्पकमात्रोऽप्येतावत्सूत्रं शुकपाठेन मुखे कृत्वा सर्वप्रवचनपरमार्थज्ञत्वमात्मनो मन्यमानोऽर्थं त्वतिमुखरतया Jain Educationa International For Personal and Private Use Only ONSIS लुम्पकोप देशः ॥५४॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy