________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥५३॥
Jain Educationa
SONGSINGHOSHOHOISONGS
तम्हा जे उम्मग्गा लोए दी लंति तेसि पावयरो। मयमूलंकियमग्गो कडुअंकि अकडु अमरगुच्च ॥ ६२ ॥ यस्माल्लुम्पकमते धर्मप्राप्तिर्नाचार्यपरम्परातो न वा पुस्तकाद, किंतु स्वतः, तस्मात् कारणाद् ये लोके उन्मार्गा दृश्यन्ते, तत्रोन्मार्गा द्विविधाः - लौकिका लोकोत्तराच, तंत्र लौकिकाः शाक्यादीनां मार्गाः, लोको तरास्तु दिगम्बर कारक्तादिपाशपर्यन्तानामव्यक्तानां मार्गाः, तेषां मध्ये मतमूलाङ्कितमार्गाः पाशचन्द्रीयादयो बहवः सन्ति तथाप्यधिकारात् मतं तावत्प्रतिमोत्थापनाद्युपदेशमाश्रितं तस्य मूलं - लुम्पकलेखकस्तेनाङ्कितः - चिह्नीकृतो मार्गो लुम्पकमार्गः, स च पापतरः- अतिशयेन पापभागू, यद्यप्येतदपेक्षया तीर्थमत्यासन्ना राकारक्तादिपाशपर्यन्ताः पापीयांसः केषांचिन्मुग्धानां तीर्थान्तर्वर्त्तिनामपि तीर्थसाम्यबुद्धिजनकत्वेन महापापहेतुत्वात्, तथापि तथाविधानुचितकुलादिष्वनुचित विधिनाऽनुचितान्नपानादिग्रहणादीनां चीवरखण्डमश्रणप्रस्तरादिभिरपि शौचाचारेण च तीर्थखिंसादिहेतुत्वाद्राकारक्ताद्यपेक्षया प्रायः स्थूलधीधनानां प्रतीतिविषयत्वाच्च पापतर इति भणितं, ननु कथं तीर्थखिंसेति चेच्छृणु, प्रायो बहवो जनाः कथञ्चिद्वेषसाम्यं दृष्ट्वा अहो एतेऽपि जैना एतादृशा अनुचितप्रवृत्तिभाजस्तर्हि शेषा अप्यनुचितप्रवृत्तिभाज एव भवि - व्यंतीतिरूपेण तीर्थस्य महाशातनाहेतुरित्यभिप्रायेणैतदुक्तमिति बोध्यं, राकारक्तादयस्त्वेभ्योऽपि पापात्मानः, परं सूक्ष्मधीगम्या इत्यर्थः, लुम्पकः पापतरः किंवदिति दृष्टान्तमाह-'कड्डुअ' त्ति कटुकाङ्कितकटुकमार्गवत् कटुकनामा गृहस्थस्तन्नामाङ्कितो यः कटुकमार्गः संप्रति साधवो न दृक्पथमायान्तीति साधुनाशलक्षणस्तद्वत् कटुकस्य हि साधु निन्दायामनीदृशत्वेन लुम्पकवन्महापातकित्वं सर्वजनप्रतीतं स्थूलबुद्ध्याऽपि गम्यम्, अतः शेषकुपाक्षिक परित्यागेनैप एव दृष्टान्तीकृत इतिगाथार्थः ॥ ६२ ॥ इति लुम्पकपथप्रातिस्वरूपं विचारितं । अथ तस्योपदेशलक्षणं तृतीयं विचारणीयमाह -
For Personal and Private Use Only
prakaraoke GOINGHOTOC
लुंपकस्य पापतरता
॥५३॥
www.jainelibrary.org