SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥५१॥ MONG NGHONGKONG अनुभूतानां - स्पर्शादीन्द्रियजन्यज्ञानविषयीभूतानां पदार्थानां मध्ये देशः- तत्संबन्ध्येकदेशो भाषाविषयो भवति, नहि यांवदनुभूयते तावद्वक्तुं शक्यते इत्यर्थः, तस्यापि च-भाषाविषयस्यापि च देशो लिखनविषयो भवेत्, प्राकृतत्वादित्थं यावद्भाष्यते तन्मध्यादेकदेशो लिखितुं शक्यते, लौकिकव्यवहारोदाहरणात् - लौकिकव्यवहारे - क्रयविक्रयादौ यावन्ति वचनानि येन प्रकारेणोच्यन्ते न तावन्ति वचनानि तेन प्रकारेण लिख्यन्तेऽपि, किंतु तात्पर्यमात्रं पिण्डीकृत्य किंचिन्मात्रं लिख्यते, यथाऽमुकमेतावन्मात्रं त्वया देयं मया च लभ्यमिति न पुनः पूर्वं त्वयेत्थं भणितं मया चेत्थं प्रत्युत्तरितमित्यादि, न चैतावता प्रागुक्तमनुक्तायते लभ्य| देयादि, तात्पर्यं तु पूर्वोक्तवचनैरेव संपन्नमिति प्रागुक्तमलिखितमपि प्रमाणमेव, तथैव वचनप्रवृत्त्या तात्पर्योत्पत्तेः, तथा वचन - प्रवृत्तिरपि तत्तद्व्यापारनिपुणानां कुलक्रमायातैव स्यात्, न पुनः क्वापि दस्तर्यादौ लिखिताऽपीति गाथार्थः ।। ५८ ।। अथ प्रकृते दाष्टन्तिकं योजयति Jain Educationa International एवं जिणणायाणं भासाविसओ अनंतमो भागो । तस्सवि अप्पो भागो रइओ अंगाइपमुहेसु ||५९|| एवं प्रागुक्तदृष्टान्तेन जिनज्ञातानां पदार्थानामनन्ततमो भागो भाषाविषयो - गौतमादीनां पुरस्ताद्भाषिता येऽर्थास्ते ज्ञातानामनन्ततमोऽप्यंशोऽनन्तभागीकृतो बोध्यः, तस्याप्यल्पो भागोऽङ्गादिषु रचितः सोऽपि प्रागुक्तयुक्त्या तात्पर्यभूत इतिगाथार्थः॥५९॥ अथ लिखिताच्छेषाणामर्थानां गतिमाह सेसा किरिआविसया आयारविही उ हुंति सूरिकमा । एवं जगववहारो दीसह न उ लिहिअमित्तेणं ॥ ६० ॥ लिखिताच्छेषा अर्थाः क्रियाविषया आचारविवयः सूरिक्रमाद्भवन्ति आचार्यपरम्परया ज्ञायन्ते, यथा सुखवस्त्रिकां प्रतिलिख्य For Personal and Private Use Only GHONGKONGHOGONOSISHORONGHO पुस्तकधर्मित निरासः ॥५॥ www.janelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy