SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ८ विश्रामे ॥५०॥ HOROGROO पानीयशौचविरहिता अस्पृश्या इति कीर्तिपताका सर्वजनप्रतीता, एवं लोकव्यवहारवाद्यास्ते प्रवचनव्यवहारादप्यतिबाह्याः, नहि पुस्तकal जैनप्रवचने किमपि तदस्ति यत्कस्यापि निन्दास्पदं स्यात् , ननु आधुनिका लुम्पकास्तु जलेनैव शौचाचारं कुर्वाणा दृश्यन्ते तत्कथ- धर्मिता मिति चेदुच्यते, भाणकादिजीर्णवेषधरापेक्षयाः,आधुनिकास्तु केवलं लुम्पकमतीया द्रव्यलिङ्गिन एव बोध्याः, यत एतेषां शौचाचारो निरास: Silजलेनेति विचारो दूरे, वस्त्राण्यपि संपति तथा दृश्यन्ते यथा श्वेतवाससां द्रव्यलिङ्गिनामपि न भवन्ति, परं 'या कुप्रवृत्तिः प्रथमं | all प्रवृत्तेति वचनात्तद्वंद्वेभ्यः प्रथमप्रवृत्तेः कीर्तिस्सा ततपितृभिरपि पराकर्तुमशक्येतिगाथार्थः ॥५६॥ अथ पुस्तकधर्माङ्गीकारेऽपि लोकव्यवहारबाह्यत्वं दृष्टान्तेन समर्थयतिरायजुवरायपमुहा लिहिलहिऊण सेसघरसारं । परिवजंता कुसला किमेवमिह पुत्थया धम्मी?॥५७।। राजयुवराजप्रमुखाः लिखितं लब्ध्वा शेषगृहसारं त्यजन्तः किं कुशला भवन्ति !, राज्ञो युवराजस्यादिशब्दात श्रेष्ठीभ्यादयो | ग्राह्यास्तेषां च किंचिद्-वित्तादिकं क्वचिल्लिखितं भवति तल्लिखितं दृष्ट्वा राजादयस्तावन्मानं रक्षित्वा शेषं गृहसारं लिखनाभावादन्या| यादागतं भविष्यतीति शङ्कया परित्यजन्तः किं कुशला-निपुणाः स्युः १, अपि न स्युः, एवं दृष्टान्तेन पुस्तकाद्धर्मी बोध्यः, नहि | लोकेपि यावद्गृहोपस्करादिकं सर्वमपि लिखितमेव स्यात् , किंतु किञ्चित्तथाविधविवादोत्पत्तिशफ्या विस्मृतिभीत्या वा लिखितं | स्याद्, एवं धर्मशास्त्रेष्वपि बोध्यं, तथा च पुस्तकमात्रलिखितमङ्गीकृत्य शेषधर्मकृत्यं परिहरन् महामोऽवगन्तव्य इति गाथार्थः |॥५१॥ अथ सामान्यतो लिखनखरूपमाह ॥५०॥ अणुभूआणं देसो भासाविसओवि तस्सवि अ देसो। लेहणविसओ हुज्जा लोहअववहारुदाहरणा ।।५८॥ जाकालापOROSHOOTOUGHOSHOUT in Education Internation For Personal and Private Use Only www.neborg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy