________________
भीप्रवचनपरीक्षा ८ विश्रामे ॥५०॥
HOROGROO
पानीयशौचविरहिता अस्पृश्या इति कीर्तिपताका सर्वजनप्रतीता, एवं लोकव्यवहारवाद्यास्ते प्रवचनव्यवहारादप्यतिबाह्याः, नहि पुस्तकal जैनप्रवचने किमपि तदस्ति यत्कस्यापि निन्दास्पदं स्यात् , ननु आधुनिका लुम्पकास्तु जलेनैव शौचाचारं कुर्वाणा दृश्यन्ते तत्कथ- धर्मिता मिति चेदुच्यते, भाणकादिजीर्णवेषधरापेक्षयाः,आधुनिकास्तु केवलं लुम्पकमतीया द्रव्यलिङ्गिन एव बोध्याः, यत एतेषां शौचाचारो
निरास: Silजलेनेति विचारो दूरे, वस्त्राण्यपि संपति तथा दृश्यन्ते यथा श्वेतवाससां द्रव्यलिङ्गिनामपि न भवन्ति, परं 'या कुप्रवृत्तिः प्रथमं | all
प्रवृत्तेति वचनात्तद्वंद्वेभ्यः प्रथमप्रवृत्तेः कीर्तिस्सा ततपितृभिरपि पराकर्तुमशक्येतिगाथार्थः ॥५६॥ अथ पुस्तकधर्माङ्गीकारेऽपि लोकव्यवहारबाह्यत्वं दृष्टान्तेन समर्थयतिरायजुवरायपमुहा लिहिलहिऊण सेसघरसारं । परिवजंता कुसला किमेवमिह पुत्थया धम्मी?॥५७।।
राजयुवराजप्रमुखाः लिखितं लब्ध्वा शेषगृहसारं त्यजन्तः किं कुशला भवन्ति !, राज्ञो युवराजस्यादिशब्दात श्रेष्ठीभ्यादयो | ग्राह्यास्तेषां च किंचिद्-वित्तादिकं क्वचिल्लिखितं भवति तल्लिखितं दृष्ट्वा राजादयस्तावन्मानं रक्षित्वा शेषं गृहसारं लिखनाभावादन्या| यादागतं भविष्यतीति शङ्कया परित्यजन्तः किं कुशला-निपुणाः स्युः १, अपि न स्युः, एवं दृष्टान्तेन पुस्तकाद्धर्मी बोध्यः, नहि | लोकेपि यावद्गृहोपस्करादिकं सर्वमपि लिखितमेव स्यात् , किंतु किञ्चित्तथाविधविवादोत्पत्तिशफ्या विस्मृतिभीत्या वा लिखितं | स्याद्, एवं धर्मशास्त्रेष्वपि बोध्यं, तथा च पुस्तकमात्रलिखितमङ्गीकृत्य शेषधर्मकृत्यं परिहरन् महामोऽवगन्तव्य इति गाथार्थः |॥५१॥ अथ सामान्यतो लिखनखरूपमाह
॥५०॥ अणुभूआणं देसो भासाविसओवि तस्सवि अ देसो। लेहणविसओ हुज्जा लोहअववहारुदाहरणा ।।५८॥
जाकालापOROSHOOTOUGHOSHOUT
in Education Internation
For Personal and Private Use Only
www.neborg