SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥४५॥ GHAGHONGKONGOGHONGKONGO जइ जगठिईवि एसा जुत्ता एआरिसं जया कुमयं । उप्पज्जइ एआरिसवायणपमुहेहिं संजुत्तं ॥४३॥ पुस्तकयदि जगत्स्थितिरप्येषा यल्लुंपकमते तथा वाचनशक्तिरर्थकरणशक्तिश्चेति सा युक्ता यदैतादृशं कुमतमुत्पद्यते तदैतादृशवचन-oll धर्मनिरास: प्रमुखैः संयुक्तमेवोत्पद्यते, अयं भावः यदा कदाचित्तथाविधलोकानामशुभकर्मोदयादनन्तेनापि कालेनैतादृशं कुमतमुत्पद्यते तदा लुम्पकवद्वाचनशक्तिरर्थकरणशक्तिश्च जगत्स्थित्योत्पद्यत एव, अन्यथा खयं गृहस्थेन सताऽङ्गादिपाठवाचनं चैत्यादिशब्दानां साध्याद्यर्थकरणं वाऽसंभव्येव, नह्येतादृशं महापातकम ङ्गीकृत्य कोऽपि ब्रुवाणः संभवेदितिगाथार्थः ॥४३॥ अथ पुरुषायत्तां तां त्रुवाणस्य लुम्पकस्य किं स्यादित्याह अह जइ दोण्हपंता दोवि विगप्पा पुरिसपरतंता । ता अच्छिन्ने तित्थे आयरिअपरंपरा सिद्धा॥४४॥ अथ यदि द्वयोरपि युग्मयोरन्त्यौ द्वावपि विकल्पौ-वाचनपद्धतिर्थावाप्तिश्चेति पुरुषपरतत्री-पुरुषायत्तौ 'ता' तर्हि अच्छिन्ने तीर्थे आचार्यपरम्परा सिद्धा, आचार्यपरम्परामन्तरेण पुरुषपारतन्त्र्यासंभवादितिगाथार्थः ॥४४ । अथानन्यगत्या सिद्धायामप्याचार्यपरम्परायां लुम्पकस्य किं संपन्नमित्याह___एअंतुभ अणिटुं दिढे तुह वयणओवि विण्णायं । तम्हा तुह पहलाहो पुत्थाओ अलिअवयणमिणं ॥४५॥ ___एतत्प्रागुक्तमाचार्यपरम्परादिकं तव-लुम्पकस्यानिष्टं दृष्टं साक्षात्सर्वजनैरपि, अपि पुनस्तव वचनाद्विज्ञातं, पृष्टोऽपृष्टो वा त्वं खयमेव वदसि यदसामिराचार्यपरम्परा नाभ्युपगम्यते,तस्मात्कारणात तव पथलाभा-त्वत्पथावाप्तिः पुस्तकाद् इदमलीकवचनं-यचं | वदसि मयाऽयं मार्गः पुस्तकादवाप्त इत्यलीकवचनमितिगाथार्थः ॥४५॥ अथ पुस्तकेनैव पुस्तकामिमानं निरस्यन् गाथायुग्माह HOUGHOUGHOUGHOUGHOSHOG Ford Prive Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy