________________
लुम्पकखरूपं
श्रीप्रवचन- वायणकला सहोत्था पुरिसायत्ता य किंच तुभ मए । एवं सिद्धंतत्थे पुच्छेअव्वंपि तित्थं णं ॥४०॥ परीक्षा
__ भो लुम्पक! वाचनकला-पुस्तकवाचनशक्तिस्तव मते सहोत्था लुम्पकमते यदा मतिस्तदानीं तत्क्षणादेव वाचनकला स्याद् ,एवं ८विश्रामे
| किंवा चः समुच्चये पुरुषायत्ता-गुर्वायत्ता, एवम्-अमुना प्रकारेण सिद्धान्तार्थेऽपि तीर्थे नःप्रष्टव्यं, सिद्धान्तार्थावगमशक्तिरपि सहोत्था ॥४४॥
| उत पुरुषायत्तेति विकल्पद्वयी तीर्थेन तीर्थान्तर्वतिना येन केनापि निपुणेन प्रष्टव्यमितिगाथार्थः॥४०॥अथोक्तविकल्पद्वययुग्मे प्रथमविकल्पावेव विकल्पयन्नाहदोण्हंपि दो विगप्पा पढमा किं ते मयस्स अइसयओ। अहवावि जगसहावो जं उभयं होइ सहसिद्धं ॥४१॥
'द्वयोरपि विकल्पद्वययुग्मयोः वाचनकला सहोत्था उत पुरुषायत्ता चेति विकल्पद्वयं प्रथम, द्वितीयं च सिद्धान्तार्थावगमशक्तिः सहोत्था उत पुरुषायत्ता वेत्येतयोययुग्मयोर्मध्ये प्रथमौ विकल्पौ-वाचनकला सिद्धान्तार्थावगमशक्तिश्चेतिरूपी किं ते-तव | मतस्यातिशयात्-अतिशयविशेषादथवा जगत्स्वभावः यदुभयमपि तव मते सहसिद्धं भवतीतिगाथार्थः॥४१॥अथोपहास्येन दूषयन्नाह
एसो खलऽइसओ ते मयंमि जुत्तो अजेण साहुत्ति । वुचइ चिहसद्देणं मुद्दा तित्थाउ बज्झस्स ॥४१॥ | एष तव मते खलु-निश्चितमतिशयो युक्तो, येन तीर्थाद्वाह्यस्य मुद्रा-चिलु चैत्यशब्देन साधुरित्युच्यते इत्युपहास्य, यतश्चैत्यशब्देन साधुरिति केनापि तीर्थवर्तिना पण्डितेन क्वाप्यागमे भणितं नास्ति, प्रत्युत चैत्यशब्देन जिनप्रतिमा जीवाभिगमे भणितेति
पुरो वक्ष्यते, अयं चान्यथा ब्रुवाणोऽतिशयवानेव, तस्माद्वस्तुगत्याऽयं खलातिशयो बोध्यः, खलो-दुर्जनस्तद्वदयमतिशयः खलातिबाशयस्तवैव युक्तो, नान्येषां, इखत्वं च प्राकृते बाहुलकत्वादितिगाथार्थः ॥४२॥ अथ जगत्स्थितिमिष्टापत्त्या दृषयितुमाह
ACCHORDPRONGHAGHAGHORIGHOUGHOR
GAGRONGHOUGHAGHORIGHONGKONG
॥४४॥
Jan Education Interbon
For Personal and Private Use Only
www.jainelibrary.org