________________
लुम्पक
श्रीप्रवचन
परीक्षा ८ विश्रामे
खरूपं
॥४३॥
DIOHOTOHOOHORIGHONORORONOजाक
एवं जो पुत्थाओ लहिउं धम्मपि देइ उवएसं । सो मच्छिआसरूवो हंसीजणओ सयंजाओ ॥८॥
एवं सत्यपि यः पुस्तकाद्धर्म लब्ध्वा उपदेशं ददाति-धर्ममुपदिशति स 'मक्षिकास्वरूपः' मक्षिका-चतुरिन्द्रियजीवविशेषः सर्व| जनप्रतीतस्तादृशं स्वरूपं यस्यैवंविधः सन् 'हंसीजनको' हंसीति जनप्रसिद्धा पक्षिणीविशेषस्तस्या जनकः वयंजातः, एतावता पुस्त| कादवाप्तधर्मो मक्षिकाकल्पः श्रुतधर्मा तु हंसीकल्प इत्यन्योऽन्यं जन्यजनकाभावो जगत्स्थितिसिद्धः, स एवाश्चर्यभूतः संपन्नः, न
चैवमश्रुत्वाकेवल्यपि मक्षिकाकल्पः इति शङ्कनीयं, तस्य मया पुस्तकाद्धर्मोऽवाप्त इति वक्तृत्वाभावात् , तेनाश्रुत्वाकेवलिनो हि al(न)दृष्टान्तः, (किंतु) गम्भयइत्थीत्ति गाथायां (उक्तः) सुन्दरीसुरी दृष्टान्तो बोध्य इतिगाथार्थः॥३७॥ अथ पुस्तकधर्माणमतिप्रस
ड्रेन दूषयितुं गाथायुग्माहनणु जिणपडिमापुत्थयमजीवरूवाइं दोऽवि जायाइं । पुत्थाओ जिणधम्मो लदो किं ते न पडिमाओ॥३८॥ तत्थवि किंचिनिमित्तं भणिअव्वं भणइ लुपगो एवं । वाइअपुत्था अत्थो लब्भइ नजिणिंदपडिमाओ॥३९॥
ननु भो लुम्पक! जिनप्रतिमा पुस्तकं चः समुच्चयार्थे गम्य इति द्वे अजीवरूपे जाते स्तः, पुस्तकाजिनधर्मो लब्धः किं तेत्वया न प्रतिमातः १, अजीवरूपे तव मते जिनेन्द्रप्रतिमा नाद्रियते तर्हि पुस्तकादप्यजीवात्कथं धर्मप्राप्तिः ?, यदि पुस्तकाद्धर्मप्राप्तिः सुतरां जिनेन्द्रप्रतिमाया अपि, एवं प्रतिबन्धां सत्यामपि यदि पुस्तकाद्धर्मप्राप्तिः स्वीक्रियते न जिनप्रतिमायास्तत्रापि किंचिनिमित्तं भणितव्यं, किं कारणमिति वक्तव्यमित्युक्ते लुम्पको भणत्येवं-वाचितपुस्तकादर्थो लभ्यते न जिनेन्द्रप्रतिमात इत्युत्तरार्द्धन लुम्पकोत्तरमितिगाथायुग्मार्थः ॥ ३८-३९ ॥
DOROHORGEOGHOROGROoONG
॥४३
Jan Education Interior
For Personal and Private Use Only
www.jainelibrary.org