SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ लुम्पक श्रयणं नाभविष्यत्तर्हि तथाविधजीवयोग्यतावशानामान्तरेण प्रकारान्तरेण च तथाविधान्यान्योन्मार्गाश्रयणमवश्यं अभविष्यद्, परीक्षा IGI उन्मार्गाणां च संख्यातीतत्वाद् , यदागमः-"जावइआ वयणपहा तावइआ चेव हंति नयवाया। जावइआ नयवाया वयणपहा तत्ति८ विश्रामे ॥४२॥ आ चेव ॥१॥"त्ति (स्थानाङ्गे ३९० पत्रे अनुयोगे २६७ पत्रे) सर्वेषामप्यधर्मत्वेन साम्यात् कदाचित् कस्यचित्कश्चिदुन्मार्गलक्षIGणोऽधर्मो भवत्येव, जैनधर्मप्राप्तिमन्तरेणाभिग्रहिकमिथ्यात्वाद्यधर्मस्याकालमविरहात्, जैनधर्मस्य च नानात्वाभावात् , प्रतिजीवं सादिमत्त्वादुपदेशकपुरुषसंततिपरम्परापेक्षयाऽनादिमत्वाच्च जैनमार्गे एवेयं मर्यादा, लौकिकद्रव्यमार्गेऽपि जिगमिषितग्रामादिदिगभिमुखयायी यो रथ्यादिमार्गः स दिगपेक्षया एक एव स्यात् , शेषास्तु नवापि नवदिगभिमुखयायिनो रथ्यादय उन्मार्गा एव, ते च बहव एव भवन्ति, तत्रापि मार्गस्यैवोपदेशापेक्षा, नोन्मार्गाणामपि, मार्गाप्राप्तौ हि अन्यतरस्योन्मार्गस्य प्राप्तेः स्वयं सिद्धत्वात् , ननु जैनमार्गेऽपि नानात्वं दृश्यते तत्कथमिति चेन्मैवं, जैनधर्मस्य नानारूपत्वाभावात , जैनधर्म हि क्षायिकभाववर्तिन एवार्हन्त | उपदिशन्ति, क्षायिकभावे च नास्ति विकल्पः, यदागमः-"खयंमि अविगप्पमाहंसु"त्ति, जिनकल्पिकस्थविरकल्पिकोत्सर्गापवादा| दिकं यं कञ्चन मार्ग येन येन स्वरूपेण श्रीऋषभादिजिनाः भाषन्ते तेनैव श्रीवीरोऽपि, येन स्वरूपेण श्रीवीरो भगवान् भाषते तेनैव खरूपेण श्रीऋषभादयोऽपि, मिन्नप्ररूपणामूलयो रागद्वेषयोरभावात् , ये तु जैननाममात्रधारिण राकारक्तादयस्ते तु जैना एव न| भवन्ति, किंतु जैनशैवव्यतिरिक्ता अव्यक्ता एव भण्यन्ते, तच्च प्रथमविश्रामेऽनेकग्रन्थसम्मत्या दर्शितं, किंच-दुष्षमाकाले मुग्धजनानामेतेऽपि जैना इति भ्रान्त्युत्पादका मा भवन्त्वित्यभिप्रायेणैवैतद्न्थस्य प्रारम्भः फलवानितिगाथार्थः ॥२३॥ अथ पुस्तकधर्मा धर्मोपदेशं ददत् कीदृग् स्यादिति दृष्टान्तमाह OROROSOHORONGHOSGHOR ॥४२॥ For Pe a nd Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy