SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ लुम्पकस्वरूप श्रीप्रवचन- MEL इति-अमुना प्रकारेण भगवत्यङ्गभणितं-सम्मतितया दर्शितं यद्भगवतीवचनं भो लुम्पका! लुम्पकमले-युष्माकं धर्म न संभवेद् , परीक्षा | यतो लुम्पकलेखकेन प्रतिमापूजादिपातकलक्षणो धर्मः कस्यापि जैनस्य पार्श्वे श्रुतो नास्ति, किंतु स्वयमेव तन्मूलीभूतः, अत एव ८विश्रामे लुम्पकधर्मस्यादिकर्तृत्वेन तत्तीर्थकृदपि लुम्पक एव, नान्यः कश्चिद्, एवं शेषाणामपि कुपाक्षिकाणां दिगम्बरराकारक्तौष्ट्रिकाञ्चलि॥४०॥ | कसार्द्धराकागमिकपाशवन्ध्यादीनामपि बोध्यं, तत्तन्मतानां शिवभूतिचन्द्रप्रभजिनदत्तनरसिंहादिभ्यः प्रथमतः प्रवृत्तत्वात् तत्तीर्थकृतोऽपि शिवभृत्यादय एव, न पुनः श्रीवीरादयः, एतेन येषां श्रीभगवत्यङ्गं प्रमाणं तैरेते शिवभूत्यादिसन्तानीया निजनिजमार्गमुपदिशन्तः प्रथमवृष्टथुत्पन्नाः सम्मूछिमदर्दुरा इव पूत्कुर्वाणा अवगन्तव्या इति दर्शितमितिगाथार्थः ॥३२॥ अथ लुम्पकाभिमतं दृष्टधर्म दूषयितुमाहजह तुहऽहिमओ धम्मो दिवो सिद्धंतपुत्थए अस्थि । ता तइवि पुत्थयं खलु अण्णेसिं दंसणिज्जति ॥३३॥ ननु भो लुम्पक! यदि तब सिद्धान्तपुस्तके दृष्टो धोऽभिमतः-सम्मतोऽस्ति 'ता' तहिं त्वयाऽप्यन्येषां धर्मबुभुत्ससा त्वदमिमुखानां पुस्तकं-खलुरवधारणे पुस्तकमेव दर्शनीयं, त्वयाऽपि तथवोपलब्धेरितिगाथार्थः ॥३३॥ अथ लुम्पकमते यदकल्प्यं तदाहनय वायामित्तणवि कप्पइ वोत्तुंपि कस्सई पुरओ। जइ ते धम्मो पुत्था कहं न अण्णेसिमवि हुजा ॥३४॥ | न च कस्यचित्पुंसो वाङ्मात्रेणापि वक्तुं कल्पते त्वया, इदं सिद्धान्तपुस्तकं दृष्ट्वा धर्मः श्रद्धेयः कर्त्तव्यश्चेत्यपि वक्तुं न युज्यते, | इत्थमपि त्वया क्वाप्यश्रवणात् ,भो लुम्पक ! यदि तव तथोपदेशमन्तरेण केवलपुस्तकाद्धर्म कथमन्येषामपि पुस्तकान भवेद् ,अपि तु | भवेदेवेति वाचा त्वया मौनमेव कर्त्तव्यतया संपन्न, न हश्रुतधर्मा कस्यापि धर्म श्रावयतीति तात्पर्य संपनमितिगाथार्थः॥३४॥ GROUDHONGSHORIGHONGKONDO KOHONGKOHOROUGOOHOTOHOUGH ॥४०॥ Jan Educationa international For Person and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy