________________
लुम्पकस्वरूप
श्रीप्रवचन- MEL इति-अमुना प्रकारेण भगवत्यङ्गभणितं-सम्मतितया दर्शितं यद्भगवतीवचनं भो लुम्पका! लुम्पकमले-युष्माकं धर्म न संभवेद् ,
परीक्षा | यतो लुम्पकलेखकेन प्रतिमापूजादिपातकलक्षणो धर्मः कस्यापि जैनस्य पार्श्वे श्रुतो नास्ति, किंतु स्वयमेव तन्मूलीभूतः, अत एव ८विश्रामे
लुम्पकधर्मस्यादिकर्तृत्वेन तत्तीर्थकृदपि लुम्पक एव, नान्यः कश्चिद्, एवं शेषाणामपि कुपाक्षिकाणां दिगम्बरराकारक्तौष्ट्रिकाञ्चलि॥४०॥
| कसार्द्धराकागमिकपाशवन्ध्यादीनामपि बोध्यं, तत्तन्मतानां शिवभूतिचन्द्रप्रभजिनदत्तनरसिंहादिभ्यः प्रथमतः प्रवृत्तत्वात् तत्तीर्थकृतोऽपि शिवभृत्यादय एव, न पुनः श्रीवीरादयः, एतेन येषां श्रीभगवत्यङ्गं प्रमाणं तैरेते शिवभूत्यादिसन्तानीया निजनिजमार्गमुपदिशन्तः प्रथमवृष्टथुत्पन्नाः सम्मूछिमदर्दुरा इव पूत्कुर्वाणा अवगन्तव्या इति दर्शितमितिगाथार्थः ॥३२॥ अथ लुम्पकाभिमतं दृष्टधर्म दूषयितुमाहजह तुहऽहिमओ धम्मो दिवो सिद्धंतपुत्थए अस्थि । ता तइवि पुत्थयं खलु अण्णेसिं दंसणिज्जति ॥३३॥
ननु भो लुम्पक! यदि तब सिद्धान्तपुस्तके दृष्टो धोऽभिमतः-सम्मतोऽस्ति 'ता' तहिं त्वयाऽप्यन्येषां धर्मबुभुत्ससा त्वदमिमुखानां पुस्तकं-खलुरवधारणे पुस्तकमेव दर्शनीयं, त्वयाऽपि तथवोपलब्धेरितिगाथार्थः ॥३३॥ अथ लुम्पकमते यदकल्प्यं तदाहनय वायामित्तणवि कप्पइ वोत्तुंपि कस्सई पुरओ। जइ ते धम्मो पुत्था कहं न अण्णेसिमवि हुजा ॥३४॥ |
न च कस्यचित्पुंसो वाङ्मात्रेणापि वक्तुं कल्पते त्वया, इदं सिद्धान्तपुस्तकं दृष्ट्वा धर्मः श्रद्धेयः कर्त्तव्यश्चेत्यपि वक्तुं न युज्यते, | इत्थमपि त्वया क्वाप्यश्रवणात् ,भो लुम्पक ! यदि तव तथोपदेशमन्तरेण केवलपुस्तकाद्धर्म कथमन्येषामपि पुस्तकान भवेद् ,अपि तु | भवेदेवेति वाचा त्वया मौनमेव कर्त्तव्यतया संपन्न, न हश्रुतधर्मा कस्यापि धर्म श्रावयतीति तात्पर्य संपनमितिगाथार्थः॥३४॥
GROUDHONGSHORIGHONGKONDO
KOHONGKOHOROUGOOHOTOHOUGH
॥४०॥
Jan Educationa international
For Person and Private Use Only
www.jainelibrary.org