________________
श्रीप्रवचन-2 शिरोलुञ्चनतः, 'उवएस पुण करेज'त्ति अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यादित्यादि,ये तु धर्म श्रुत्वा केवलिनो जातास्ते श्रुत्वापरीक्षा
केवलिनो भण्यन्ते, ते पुनर्धर्मोपदेशादि-धर्मोपदेशमादिशब्दाचारित्रादि धर्मदानं च कुर्वन्ति, यदागम:-"सुचाणं भंते! इत्यादि८ विश्रामे
ME यावत् से णं भंते ! केवलिपण्णत्तं धम्मं आधविजा पण्णविजा परूविजा वा ?, हंता गोअमा!, आघवेजा पण्णवेजा परवेजा वा, ॥३९॥
|से णं भंते! पव्वावेजा वा मुंडाविजा वा ?, हंता पव्वाविजा वा मुंडाविजा वा, तस्स णं भंते ! सीसावि पव्वाविज वा मुंडाविज | वा ?,हंता गो०! पव्वाविज वा मुंडाविज वा,सेणं भंते ! सिज्झई" इत्यादि भग० शतक ९ उ०३१(३६६-७)एतेन 'सयंसंबुद्धाण'मितिवचनात् श्रुतधर्मस्याच्छिन्नपरम्परागमत्वमेवेति नियमो नास्तीति पराशङ्कापि व्युदस्ता, एतत्पदमिहजन्मनि परोपदेशनिरपेक्षत्वसूचकं. प्राग्जन्मसंबन्धिनोऽच्छिन्नस्य श्रुतधर्मस्य विद्यमानत्वात् , तथा प्रथमबोधिकालेऽपि तीर्थकुञ्जीवाः गुरूपदेशेन धर्मावाप्तिमन्तो
पि सुखबोधिभाक्त्वात् खयंसंबुद्धा इत्युपर्यन्ते, यथा पच्यते ओदनः स्वयमेवेति, न पुनः प्राग्जन्मन्यपि सर्वथा परोपदेशाभाव | एव, महावीरजीवस्य नयसारजन्मनि गुरूपदेशेनैव बोधिलाभात ,यदागमः-"दाणन्न पंथनयणं अणुकंप गुरूण कहण सम्मत्तं । सोहम्मे
उववण्णो पलिआउ सुरो महिडिओ॥शात्ति (आव २ भा०) ननु श्रुतधर्मस्थानादिमचमवधिमत्वेऽपि संभवति कथं जातिस्मरणादि | ग्रहणं फलवदिति चेदुच्यते, नरकादुत्पन्नस्य तीर्थकृतस्तथाविधावधिज्ञानाभावाजातिसरणेनैव श्रुतधर्मस्याच्छिन्नपरम्परेति, अत
एवागमोऽपि "जाईसरो अ भयवं अप्पडिवडिएहिं तीहि णाणेहि"न्ति प्राग् प्रदर्शितमितिगाथार्थः ॥ ३१॥ अथोक्तलक्षणो धमों वालम्पकमतेऽन्येषामपि कुपाक्षिकाणां च मतेषु नास्तीति दर्शयति
इअ पंचमंगभणि लुपगमूलंमि तुम्ह धम्ममि । नो संभविज एवं सेसाण कुवनखिआणंपि ॥३२॥
HOROGROIGHOSHOHOTra
॥३९॥
For Person
Prive
Only