SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥३८॥ HONGHOL कीदृशः स्यादिति गुरोरपि विशेषणमाह- 'श्रुतधर्मेण (र्मतः ) ' श्रुतो धर्मों येन स श्रुतधर्मा येन गुरुणाऽपि निजगुरुपार्श्वे धर्मः श्रुतो भवति तस्मादेव श्रुतधर्मः स्यात्, न चाश्रुतधर्मादपि येन धर्मः श्रुतो न स्यात्तस्य पार्श्वे धर्मं श्रुत्वा श्रुतधर्मो न स्यात्, धर्म श्रावणेऽनादिप्रवाहपतितस्य श्रुतधर्मस्य कारणत्वाद्, अत एवाश्रुतधर्माणस्तीर्थकृतो न भवन्ति, भवन्ति चाच्छिन्नपरंपरागत श्रुतधर्मप्रवृत्त्यर्थमवधिमन्तोऽपि जातिस्मरणादिभाजः, यदागमः - 'जाईसरो उ भयवं अप्परिवडिएहि तिहि उ नाणेहिं (आव० १९३) तीर्थकृतां हि | नियमेन परेभ्यो धर्मदेशकत्वं स्यात्, यदागमः - "तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं ति ( आव० १८३ ) तथा 'धम्मदे|सयाण' मित्यादि सर्वजनप्रतीतमितिगाथार्थः ॥३०॥ अथाश्रुतधर्मणो गुरोः सकाशात् श्रुतधर्मो न भवतीत्यत्र हेतुमाह जमसुच्चाकेवलिणो धम्मुवएसं न दिंति न य धम्मं । सुच्चाकेवलिणो पुण दिसंति धम्मोवएसाइ ||३१|| यद्-यस्मात्कारणादश्रुत्वाकेवलिनो धर्मोपदेशं न ददति, न च धर्मं- चारित्रलक्षणं ददति, यदागमः - " असुच्चाणं भंते! इत्यादियावत् केवलवरनाणदंसणे समुप्पञ्जति, से णं भंते! केवलिपण्णत्तं धम्मं आघवेज वा पण्णवेज वा परूवेज वा १, गोअमा ! णो इण सम, नन्नत्थ एगनाएण वा एगवागरणेण वा, सेणं भंते! पव्वावेज वा मुंडावेज वा १, णो इणढे समठ्ठे, उवएसं पुण करिआ, से णं भंते! सिज्झति जाव अंतं करेति भगवत्यां शतक ९ उ० ३१ (३६४ - ५ ) एतद्वश्येकदेशो यथा 'आघविज'त्ति आग्राहयेत् | शिष्यान् अर्घापयेत् वा प्रतिपादनतः पूजां प्रापयेत् 'पण्णवेज' ति प्रज्ञापयेत् भेदभणतो बोधयेद्वा 'परूवेज'त्ति उपपत्तिकथनतः 'नन्नत्थ एगनाएण व 'ति नेति योऽयं निषेधः सोऽन्यत्रैकज्ञातात्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, “एगवागरेण वत्ति" एकव्याकरणाद्, एकोत्तरादित्यर्थः, 'पन्वाविज' त्ति प्रवाजयेत् रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज' ति मुण्डयेत् Jain Educationa International For Personal and Private Use Only HONGKONG HONGKONG लुम्पक स्वरूपं ॥३८॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy