________________
लुम्पकखरूप
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥३५॥
HORIGHTTGHOOH
इति चित्रम्-आश्चर्यमनन्तकालभावीत्यर्थः, नह्येवमुपदेशं ददतो लुम्पकस्य मुखालवता तीर्थेन दन्ता नोज्रियन्ते, अपि तूद्धियन्त एव, तच्च साम्प्रतं न दृश्यते, प्रत्युत कैश्चिदज्ञानवशाजैनशासनसंबन्धितया व्यवहियते, एतच्चाश्चर्यादप्याश्चर्य, महापापमित्यर्थः
२॥ अथैवमाश्चर्य दर्शयित्वा चतुर्भिः प्रकारैर्लुम्पकस्वरूपं चर्च्यते| अह लुपगस्सरूवं १ तप्पहपत्तीवि २ तस्स उवएसो ३ । सिद्धांतेति ४ चउक्कं विआरणिज्जं कमेणेवं ॥२४॥
'अर्थ'त्याश्चर्यसमर्थनानन्तरं लुम्पकस्वरूपं १ तत्पथप्राप्तिः २ अपि पुनस्तस्योपदेशः ३ सिद्धान्त ४ श्चेति चतुष्कं क्रमेणैवंवक्ष्यमाणयुक्तिप्रकारेण विचारणीयं धर्मपरमार्थ लम्पकेन सहेति गम्यमितिद्वारगाथार्थः॥२४॥अथ लुम्पकस्वरूपपरिज्ञानार्थ प्रश्नमाह*ण पुछामो अम्हे तुम्हे जिणधम्मिआ व सिवधम्मा। अहवा दोहिवि भिण्णा वत्तव्वा वा अवत्तव्वा ॥२५॥
ननु वयं पृच्छामो-यूयं जैनधर्मिका उत शैवधर्मिका वा अथवा द्वाभ्यामपि मिन्नाः १,एवंविधा अपि वक्तव्या-वाचां गोचरा वा-अथवा अवक्तव्या-वक्तुमशक्या इतिविकल्पाः प्रष्टव्या इति गाथार्थः ॥२५॥ अथ प्रथम विकल्पोऽसंभवीत्याह
जिणधम्मिआ य तित्थे अच्छिन्ने हुँति सूरिसंताणा । तं तुम्हाणवि वायामित्तणवि मत्थए सूलं ॥२६॥ | जैनधर्म:-आर्हतशासनं तद्विद्यते श्रद्धानादिरूपतयेति जैनधर्मिकाः ते चाच्छिन्ने-सततप्रवृत्तिमति तीर्थे सूरिसंतानाद्-आचायसन्ततेः स्युः, हेत्वर्थे पश्चमीति आचार्यसन्ततिमन्तरेण न भवन्तीत्यर्थः, तद्युष्माकमपि-लुम्पकानामपि अपिशब्दाद्राकाश्चलिकादयो ग्राह्याः, तेषामप्याचार्यपरम्पराया अनङ्गीकारात् , तदङ्गीकारे चतुर्दशीमुखवस्त्रिकाद्यङ्गीकारापत्तेः, वाङ्मात्रेणापि भवतां किं नाम्न्याचार्यपरंपरेति केनचिदुक्ते मस्तके शूलमिवानिष्टं भवति, अत एव लुम्पकेन नासाकमाचार्यपरम्परा प्रमाणमित्युद्घोष्यते, किं
हालाAHOUGHOUGIGOROIलाका
HONGHIONSHOI
in Education Internations
For Personal and Private Use Only
www.jainelibrary.org