SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥३४॥ Jain Educationa ORG बलवत्कारणमन्तरेण बलवत्कार्यानुपपत्तेः, नहि तृणसामग्र्या तरुर्जन्यते, तत्कारणं खलुरवधारणे आश्चर्यान्नान्यत् संज्ञिनां - सम्यशां मतिविषयो-ज्ञानगोचरः स्यात्, किंत्वाश्चर्यमेव तत्कारणमनन्यगत्या सिद्धमितिगाथार्थः ॥ २१ ॥ ननु सिद्धान्तादपि प्रतिमानां बलवत्त्वं कथमिति पराशङ्कायां गतिमाह बलवत्तं साविक्त्रं साविकखं चैव दुब्बलत्तंपि । पभणिस्सं पडिमाणं तस्सुवएसाहिगारंमि ॥ २२ ॥ प्रतिमानां सिद्धान्तापेक्षया बलवत्त्वं सापेक्षं, दुर्बलत्वमपि सापेक्षमेव, 'प्रभणिष्यामि' प्रकर्षेण - दृष्टान्तबाहुल्येन भणिष्यामि, कस्मिन् ? -तस्योपदेशाधिकारे - लुम्पकस्योपदेशोऽग्रे वर्णयिष्यते तत्र तन्निराकरणप्रसङ्गगतं वक्ष्यामीतिगाथार्थः ||२२|| अथ पुनरप्याश्रयं द्रढयति ततोऽवि अ बलवंते तित्थे संतंमि नत्थि सिद्धते । जिणपडिमाइ अचित्तं वृच्चंतो दंतवंतमुहो ॥ २३ ॥ ततोऽपि - जिनप्रतिमाया अपि च पुनरर्थे बलवति तीर्थे सति-विद्यमाने, सिद्धान्ता जिनप्रतिमा बलवती, ततोऽपि तीर्थं बलवद्, तीर्थकरनमस्करणीयत्वाद्, धर्मदेशनायां नमस्तीर्थायेति भणित्वा धर्ममुपदिशति जिनेन्द्रोऽपि, यदागमः- “तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं जोअणनीहारिणा भयवं ॥ १ ॥ "ति (श्रीआव० नि० ५६६) न चैवं नमः सिद्धान्ताय जिनप्रतिमायै वेति, तस्मात्तीर्थं सर्वेभ्योऽपि बलवद्, अत एव तीर्थाभ्युपगतपर्युषणाचतुर्थीमनङ्गीकुर्वनर्हदादीनां सर्वेषामप्याशातनाकारी तीर्थ| बाह्यो नियमादनन्तसंसारीत्यादिवचोभिर्भणितोऽपि सिद्धान्तसम्मत्या समर्थितः खोपज्ञपर्युषणादशशतकवृत्तावपि, एवं च सर्वबलसंपन्ने तीर्थे विद्यमानेऽपि सिद्धान्ते भणितं नास्तीत्याद्युपदेशं ददत् सर्वजनसमक्षं प्रलपन् लुम्पको दन्तवन्मुखो - दशनसंयुक्तानन For Personal and Private Use Only BHONGKONGYONGOING ONGONGHON प्रतिमाया बलवत्ता ॥३४॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy