SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ॥३३॥ को CHOKONOSOXONOXOXOXONOKONTS पड्डुप्पण्णा अणागया इत्यादिसम्यक्त्वपराक्रमाध्ययनो- १०७ असुहा अहो इत्यादिगाथाचतुष्टयेन साधुश्रावकयोरन्योदेशकस्य पारमार्थिककार्यकथनम् । ऽन्यसापेक्षता। शु नइउत्तार इत्यादगाथात्रयोदशकेन नद्युत्तारे संख्या- | १०८ सिद्धांता इतिगाथया प्रतिमाविचारे क्रियमाणे सिद्धांतनियमादेस्तात्पर्यभणनेन लुंपकमतनिराकरणम् । प्रतिमातीर्थानां क्रमेण बलवत्त्वम् । ९६ जिणकप्पेइत्यादिगाथापंचकेन यद्यत् प्रतिषिद्धं तत्तदधर्म ११६ सव्वं खलु इत्यादिगाथाष्टकेन सापेक्षतायां स्याद्वादएवेति पराकूतमूढनियमं निराकरोति । रचनाप्रकारः। ९७ नणु उवगरणा इत्यादिगाथया प्रतिबंद्या लुंपकं दूषयति। | ११९ एवं घयर इत्यादिगाथात्रिकेण ढुंपकमतं युक्त्या दूषयति । ९८ गणु उवगरणमितिगाथया ज्ञानादीनां मृलोपकरणानि । १२१ नणु जिणेत्यादिगाथाद्विकेन श्रावकधर्मेण कुपाक्षिक९९ नियनियकजेतिगाथया उपकरणमपि कथंचिदधिकरणं धर्मस्तुल्य इति परः शंकते । स्यात् । १३३ जीवो अणाइइत्यादिगाथाद्वादशकेन श्रावककुपाक्षिकएएणं जिणपडिमेतिगाथया सिद्धांतजिनप्रतिमयोर्युग- __ योर्भूयोऽतरं दृष्टान्तपुरस्सरमाह । पदुत्पत्तौ लुंपकमतं निरस्तं स्यात् । १३९ अह लुपगेतिगाथाषट्केन लुंपकमतसिद्धांतस्वरूपं निरूप्य जिणपडिमेत्यादिगाथात्रिकेण जिनप्रतिमासिद्धांतयो- तनिराकरणम्। युगपदुत्पत्तौ परस्परं सापेक्षताभणनम् । | १४३ तित्थं खलु इत्यादिगाथाचतुष्टयेन जैनसिद्धांतव्यवस्था १००५ ॥३३॥ For Pesonand Prive Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy