________________
भीप्रवचन
परीक्षा ॥३३॥
को
CHOKONOSOXONOXOXOXONOKONTS
पड्डुप्पण्णा अणागया इत्यादिसम्यक्त्वपराक्रमाध्ययनो- १०७ असुहा अहो इत्यादिगाथाचतुष्टयेन साधुश्रावकयोरन्योदेशकस्य पारमार्थिककार्यकथनम् ।
ऽन्यसापेक्षता। शु नइउत्तार इत्यादगाथात्रयोदशकेन नद्युत्तारे संख्या- | १०८ सिद्धांता इतिगाथया प्रतिमाविचारे क्रियमाणे सिद्धांतनियमादेस्तात्पर्यभणनेन लुंपकमतनिराकरणम् ।
प्रतिमातीर्थानां क्रमेण बलवत्त्वम् । ९६ जिणकप्पेइत्यादिगाथापंचकेन यद्यत् प्रतिषिद्धं तत्तदधर्म ११६ सव्वं खलु इत्यादिगाथाष्टकेन सापेक्षतायां स्याद्वादएवेति पराकूतमूढनियमं निराकरोति ।
रचनाप्रकारः। ९७ नणु उवगरणा इत्यादिगाथया प्रतिबंद्या लुंपकं दूषयति। | ११९ एवं घयर इत्यादिगाथात्रिकेण ढुंपकमतं युक्त्या दूषयति । ९८ गणु उवगरणमितिगाथया ज्ञानादीनां मृलोपकरणानि । १२१ नणु जिणेत्यादिगाथाद्विकेन श्रावकधर्मेण कुपाक्षिक९९ नियनियकजेतिगाथया उपकरणमपि कथंचिदधिकरणं धर्मस्तुल्य इति परः शंकते । स्यात् ।
१३३ जीवो अणाइइत्यादिगाथाद्वादशकेन श्रावककुपाक्षिकएएणं जिणपडिमेतिगाथया सिद्धांतजिनप्रतिमयोर्युग- __ योर्भूयोऽतरं दृष्टान्तपुरस्सरमाह । पदुत्पत्तौ लुंपकमतं निरस्तं स्यात् ।
१३९ अह लुपगेतिगाथाषट्केन लुंपकमतसिद्धांतस्वरूपं निरूप्य जिणपडिमेत्यादिगाथात्रिकेण जिनप्रतिमासिद्धांतयो- तनिराकरणम्। युगपदुत्पत्तौ परस्परं सापेक्षताभणनम् ।
| १४३ तित्थं खलु इत्यादिगाथाचतुष्टयेन जैनसिद्धांतव्यवस्था
१००५
॥३३॥
For Pesonand Prive
Only