________________
G
बीजक
परीक्षा ॥३३२॥
OHOROROUGHODEOGHOROजान
पनाय प्रसंगतस्तीर्थस्वरूपस्यातिदेशमाह । १४५ एवं तित्थेत्यादिगाथाद्विकेन तीर्थसिद्धांतयोरन्योऽन्य
संगतिः । १४८ तेणेवेगंपि पयमितिगाथात्रिकेण प्रागुक्तस्य तात्पर्य दर्श
यन् जिनप्रवचने पदमात्रस्यापि व्याख्याने जिनप्रतिमाप्रासादप्रतिष्ठादिसिद्धिः, एतद्वृत्तौ च तद्रचनादिग्
दर्शनम् । १५० अह भरहेत्यादिगाथाद्विकेन केन श्रावकेण प्रतिमा कारिता
केन च साधुना प्रतिष्ठितेत्यादिविचारः । १५१ कज कारणेतिगाथया कार्य कारणजन्यमितिकृत्वा
प्रतिमायाः सम्यक्त्वकारणत्वं दर्शयति । १५४ चेइअसद्दत्थेत्यादिगाथात्रिकेण सिंहावलोकनन्यायेन
पुनरपि द्वाररचना। १५५ भगवइइतिगाथया चैत्यशब्देन प्रकृते जिनप्रतिमैव, न
साधुर्नवाऽर्हन् इति सूत्रपाठत एवाह, एतवृत्तौ च
सूत्रपाठेनापि। १५७ चेइअवंदणेत्यादिगाथाद्विकेन जिनप्रतिमानामुपयोगो
नियतक्रियासु साधूनां श्रावकाणाञ्च ।। १५९ नाणानाणप्पमुहाइत्यादिगाथाद्विकेन आनंदादिश्रावका
णामुपधानवहनं, तद्वृत्तौ च सूत्रपाठोऽपि । १६१ संखेवेत्यादिगाथाद्विकेन सिद्धांते क्वचित् संक्षेपः कचिद्
विस्तरः, तत्र विरोधो न भवतीति विचारः। १६२ अण्णहत्तिगाथया अन्यथाऽतिप्रसंग इति विचारः। १६३ सन्चकुवखुइतिगाथया श्रीमहानिशीथसूत्रं कुपा
क्षिकोच्छेदकं,अत एव तपागणस्यैव प्रामाण्य, नेतरेषाम् । १७० लुंपगमित्तुइत्यादिगाथासप्तकेन लुंपकस्य हितोपदेशः। १७३ विश्रामोपसंहारः।
इति ८ लुंपकमतनिराकरणविश्रामबीजकम्
OOGHORORDIDIDIOHDWORD
॥३३॥
Jan Education Internation
For Personal and Private Use Only
www.jainelibrary.org