SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ G बीजक परीक्षा ॥३३२॥ OHOROROUGHODEOGHOROजान पनाय प्रसंगतस्तीर्थस्वरूपस्यातिदेशमाह । १४५ एवं तित्थेत्यादिगाथाद्विकेन तीर्थसिद्धांतयोरन्योऽन्य संगतिः । १४८ तेणेवेगंपि पयमितिगाथात्रिकेण प्रागुक्तस्य तात्पर्य दर्श यन् जिनप्रवचने पदमात्रस्यापि व्याख्याने जिनप्रतिमाप्रासादप्रतिष्ठादिसिद्धिः, एतद्वृत्तौ च तद्रचनादिग् दर्शनम् । १५० अह भरहेत्यादिगाथाद्विकेन केन श्रावकेण प्रतिमा कारिता केन च साधुना प्रतिष्ठितेत्यादिविचारः । १५१ कज कारणेतिगाथया कार्य कारणजन्यमितिकृत्वा प्रतिमायाः सम्यक्त्वकारणत्वं दर्शयति । १५४ चेइअसद्दत्थेत्यादिगाथात्रिकेण सिंहावलोकनन्यायेन पुनरपि द्वाररचना। १५५ भगवइइतिगाथया चैत्यशब्देन प्रकृते जिनप्रतिमैव, न साधुर्नवाऽर्हन् इति सूत्रपाठत एवाह, एतवृत्तौ च सूत्रपाठेनापि। १५७ चेइअवंदणेत्यादिगाथाद्विकेन जिनप्रतिमानामुपयोगो नियतक्रियासु साधूनां श्रावकाणाञ्च ।। १५९ नाणानाणप्पमुहाइत्यादिगाथाद्विकेन आनंदादिश्रावका णामुपधानवहनं, तद्वृत्तौ च सूत्रपाठोऽपि । १६१ संखेवेत्यादिगाथाद्विकेन सिद्धांते क्वचित् संक्षेपः कचिद् विस्तरः, तत्र विरोधो न भवतीति विचारः। १६२ अण्णहत्तिगाथया अन्यथाऽतिप्रसंग इति विचारः। १६३ सन्चकुवखुइतिगाथया श्रीमहानिशीथसूत्रं कुपा क्षिकोच्छेदकं,अत एव तपागणस्यैव प्रामाण्य, नेतरेषाम् । १७० लुंपगमित्तुइत्यादिगाथासप्तकेन लुंपकस्य हितोपदेशः। १७३ विश्रामोपसंहारः। इति ८ लुंपकमतनिराकरणविश्रामबीजकम् OOGHORORDIDIDIOHDWORD ॥३३॥ Jan Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy