________________
श्रीप्रवचन
परीक्षा ॥३२९॥
DIGHONGIIOIGHONGHONGKONGHOIGH
Jain Education Internation
२३ आगमओ बलवंतेत्यादिगाथासप्तकेन आगमतोऽप्यागमव्यवहारिणामुपदेशो बलवान्, ततोऽपि कथंचिजिनप्रतिमाऽपि बलवतीति समर्थनम् । २४ अह लुंपगस्सरूवमितियाथया लुंपकमतविचारणाय चत्वारि द्वाराणि ।
२९ जणु पुच्छामोतिगाथापंचकेन लुंपकस्वरूपविचारणम् । ३४ णणु तुम्हाणं धम्मेत्तिगाथापंचकेन लुंपकधर्म्मस्वरूपविचारणम् ।
३८ गन्भयइत्थीइत्यादिगाथाचतुष्टयेन जगत्स्थितिमर्यादा
दृष्टान्तः ।
४० तत्थवि किंचिइत्यादिगाथाद्वयेन यथा तीर्थेन प्रष्टव्यं तदाह ।
४४ दोहंपि दो विगप्पाइत्यादिगाथाचतुष्टयेन विकल्पोद्भावनपुरस्सरं जगत्स्थितिविलोपप्रसंगः, पुरुषपरंपरा च
श्रुतधर्महेतुः ।
६० एअं उभयमणिमित्यादिगाथाषोडशकेन सिद्धांतेऽपि प्रतिमातो जिनधर्म्मप्राप्तिः, न पुनः कापि पुस्तकादपि धर्म्मप्राप्तिरिति विचारः ।
६२ भोअणेत्यादिगाथाद्विकेन लिखितमात्रेण समीहितार्थसिद्धिर्न भवति, तेन लुंपकमते किं संपन्नम् ? । ६४ तस्सुवएसोइतिगाथाद्विकेन निष्ठुरभाषात्मको लुंपकोपदेशस्तद्विकल्पितसिद्धांतसम्मतिः सव्वे पाणा० भूआ इत्यादि, तद्वृत्तौ च तदुद्भावितसम्मतेः सम्यग्विचारः ६८ एवं निरवयणमित्यादिगाथाचतुष्केण लुंपकोक्तनिष्ठुरभाषाया निराकरणम् ।
७२ अह बहुवित्तेत्यादिगाथाचतुष्टयेन लुंपकमेव प्रश्नविषयीकृत्य लुंपक निराकरणम् ।
७८ से बेमि जे अतीआइत्यादिगाथापट्केन से बेमि अतीया
For Personal and Private Use Only
GKORONGOROKORO?C?OŻE¥¥GIC
बीजकं
॥३२९॥
www.jainelibrary.org.