SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ॥३२९॥ DIGHONGIIOIGHONGHONGKONGHOIGH Jain Education Internation २३ आगमओ बलवंतेत्यादिगाथासप्तकेन आगमतोऽप्यागमव्यवहारिणामुपदेशो बलवान्, ततोऽपि कथंचिजिनप्रतिमाऽपि बलवतीति समर्थनम् । २४ अह लुंपगस्सरूवमितियाथया लुंपकमतविचारणाय चत्वारि द्वाराणि । २९ जणु पुच्छामोतिगाथापंचकेन लुंपकस्वरूपविचारणम् । ३४ णणु तुम्हाणं धम्मेत्तिगाथापंचकेन लुंपकधर्म्मस्वरूपविचारणम् । ३८ गन्भयइत्थीइत्यादिगाथाचतुष्टयेन जगत्स्थितिमर्यादा दृष्टान्तः । ४० तत्थवि किंचिइत्यादिगाथाद्वयेन यथा तीर्थेन प्रष्टव्यं तदाह । ४४ दोहंपि दो विगप्पाइत्यादिगाथाचतुष्टयेन विकल्पोद्भावनपुरस्सरं जगत्स्थितिविलोपप्रसंगः, पुरुषपरंपरा च श्रुतधर्महेतुः । ६० एअं उभयमणिमित्यादिगाथाषोडशकेन सिद्धांतेऽपि प्रतिमातो जिनधर्म्मप्राप्तिः, न पुनः कापि पुस्तकादपि धर्म्मप्राप्तिरिति विचारः । ६२ भोअणेत्यादिगाथाद्विकेन लिखितमात्रेण समीहितार्थसिद्धिर्न भवति, तेन लुंपकमते किं संपन्नम् ? । ६४ तस्सुवएसोइतिगाथाद्विकेन निष्ठुरभाषात्मको लुंपकोपदेशस्तद्विकल्पितसिद्धांतसम्मतिः सव्वे पाणा० भूआ इत्यादि, तद्वृत्तौ च तदुद्भावितसम्मतेः सम्यग्विचारः ६८ एवं निरवयणमित्यादिगाथाचतुष्केण लुंपकोक्तनिष्ठुरभाषाया निराकरणम् । ७२ अह बहुवित्तेत्यादिगाथाचतुष्टयेन लुंपकमेव प्रश्नविषयीकृत्य लुंपक निराकरणम् । ७८ से बेमि जे अतीआइत्यादिगाथापट्केन से बेमि अतीया For Personal and Private Use Only GKORONGOROKORO?C?OŻE¥¥GIC बीजकं ॥३२९॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy