SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ॥३२८॥ नामपि । १४ दवाउ दव्वत्तिगाथात्रिकेण जगत्स्थित्या कार्यकारण श्रुतदेवताक्षेत्रदेवतानिषेधः, किंतु तदाराधने जिनाज्ञा | निगमनम् । इत्यादिविचारः। १५ अण्णहत्तिगाथया योकेनापि महता सर्वकार्यसिद्धिः ३१ न य किंचिविइत्यादिगाथाद्विकेन प्रवचनमर्यादाखरूपं । स्यात्तर्हि अर्हनमस्कार एव कर्तव्यो, न पुनः सिद्धादी- ३२ तेण भगवइत्तिगाथया प्रवचनविरोधभावेन त्रिस्तुतिक: कीदृश इत्याह । १८ तेणिव दीसेत्यादिगाथात्रिकेण श्रुतदेवताराधनं फलषत् , ३३ एवं खलु तित्थुमईतिगाथया त्रिस्तुतिकमतस्य पूर्णिमातत्र दृष्टांतश्च । सदृश इत्यतिदेशः। १९ नणु साहूणमितिगाथया त्रिस्तुतिकस्याशंका । ३६ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। २० इअ चेइतिगाथया त्रिस्तुतिकस्य सिद्धांतानमिन्नता। ७ इत्यागमिकमतनिराकरणविश्रामबीजकम् २१ जाइसहावेतिगाथया श्रुतदेवतापेक्षापरायणस्त्रिस्तुतिको अथ लुंपकमतविश्रामबीजकं लिख्यते वराकः। १२ अह पडिमेत्यादिगाथाद्वादशकेन लुंपकमते उपदेशवे२६ जे जक्खाइति गाथापंचकेन यक्षादिनिश्राया निषेधेऽपि पयोरुत्पत्तिस्वरूपम् । समर्थनप्रकारः, सिद्धांतसम्मतिश्र । | १६ एवं खलु अच्छेरमितिगाथाचतुष्टयेन लुंपकमतोत्पत्ता२९ सुअखित्तेत्यादिगाथात्रिकेण यक्षादिनिश्रानिषेधेऽपि न । वाश्चर्यसमर्थनम् । (काजाOOOOOHOROHOUGHON |॥३२॥ For Person and Private Use Only w .jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy