________________
श्रीप्रवचन
परीक्षा ॥३२८॥
नामपि ।
१४ दवाउ दव्वत्तिगाथात्रिकेण जगत्स्थित्या कार्यकारण
श्रुतदेवताक्षेत्रदेवतानिषेधः, किंतु तदाराधने जिनाज्ञा | निगमनम् ।
इत्यादिविचारः। १५ अण्णहत्तिगाथया योकेनापि महता सर्वकार्यसिद्धिः ३१ न य किंचिविइत्यादिगाथाद्विकेन प्रवचनमर्यादाखरूपं । स्यात्तर्हि अर्हनमस्कार एव कर्तव्यो, न पुनः सिद्धादी- ३२ तेण भगवइत्तिगाथया प्रवचनविरोधभावेन त्रिस्तुतिक:
कीदृश इत्याह । १८ तेणिव दीसेत्यादिगाथात्रिकेण श्रुतदेवताराधनं फलषत् , ३३ एवं खलु तित्थुमईतिगाथया त्रिस्तुतिकमतस्य पूर्णिमातत्र दृष्टांतश्च ।
सदृश इत्यतिदेशः। १९ नणु साहूणमितिगाथया त्रिस्तुतिकस्याशंका ।
३६ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। २० इअ चेइतिगाथया त्रिस्तुतिकस्य सिद्धांतानमिन्नता।
७ इत्यागमिकमतनिराकरणविश्रामबीजकम् २१ जाइसहावेतिगाथया श्रुतदेवतापेक्षापरायणस्त्रिस्तुतिको
अथ लुंपकमतविश्रामबीजकं लिख्यते वराकः।
१२ अह पडिमेत्यादिगाथाद्वादशकेन लुंपकमते उपदेशवे२६ जे जक्खाइति गाथापंचकेन यक्षादिनिश्राया निषेधेऽपि पयोरुत्पत्तिस्वरूपम् । समर्थनप्रकारः, सिद्धांतसम्मतिश्र ।
| १६ एवं खलु अच्छेरमितिगाथाचतुष्टयेन लुंपकमतोत्पत्ता२९ सुअखित्तेत्यादिगाथात्रिकेण यक्षादिनिश्रानिषेधेऽपि न । वाश्चर्यसमर्थनम् ।
(काजाOOOOOHOROHOUGHON
|॥३२॥
For Person
and Private Use Only
w
.jainelibrary.org