________________
भीप्रवचनपरीक्षा ॥३२७॥
वीजक
OROHOROROIORGROUGHORDIO
भणनम् ।
। १३ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः । ५३ तम्हा इतिगाथया तीर्थाहितोत्सूत्रमार्गाश्रयणापेक्षयाऽ. इति ६ सार्धपूर्णिणमामतविश्रामबीजकम्
न्यतीर्थिकमार्गाश्रयणं श्रेय इति समर्थनम् । ५४ जह नामेतिगाथयाऽन्यतीर्थिकमाश्रियणे दृष्टान्तः।
अथागमिकमतनिराकरणविश्रामबीजकं ५५ तेणेवत्तिगाथया सिद्धांतसम्मतिः ।
४ अह आगमिअइत्यादिगाथाचतुष्केण आगमिकमतो५६ पुण्णिमेत्यादिगाथया उक्तशेषोत्सूत्राण्यधिकृत्य तृती- त्पत्तिकालमताकर्षकनामादिविचारः । यविश्रामोऽवलोकनीय इत्यतिदेशः।
५ तित्थयरोत्तिगाथया श्रुतदेवताविषयकपराशंका । ५९ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। ८ इच्चाइत्तिगाथात्रिकेण पूर्वपक्षिणोक्तस्य निरासः। ५ इत्यांचलिकमतनिराकरणविश्रामबीजकम् ९ नणु सुअइतिगाथया श्रुतदेवता भवविरहादिकमसदेव
कथं दास्यतीति पराशंका। अथ सार्द्धपौर्णिमीयकमतनिराकरणविश्रामबीजकं लिख्यते १. नेवं निअमोत्तिगाथया वसत्तायां सदेव दीयते इत्येवं९ अह सड़पुण्णिमीउत्तिगाथानवकेन सार्धपूर्णिमोत्पत्ति
नियमाभावस्तत्र दृष्टान्तश्च । कालनामादिव्यतिकरः।
११ जो पुणत्तिगाथया यत्तु क्वापि नियमो दृश्यते तद् द्रव्यका १० कप्पवासेतिगाथया प्ररूपणोद्भावनं शेषप्ररूपणातिदेशश्च । विषयो, न पुनर्भावविषयोऽपि ।
३२७
Jan Education Intenbon
For Personal and Private Use Only
www.jainelibrary.org