SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ वीजकं श्रीप्रवचन परीक्षा ॥३२६॥ ३६ तव्वसउत्तिगाथया चतुर्मासकमपि चतुर्दश्यां पर्युषणाl नुरोधात्तथाऽऽदृतमिति । ३८ देसिअइत्यादिगाथाद्विकेन जैनप्रवचने पंच प्रतिक्रम णानि, तेषु द्वे प्रतिक्रमणे रात्रिकदैवसिकलक्षणे, भाति तीर्थेऽनुकरणं तु पाक्षिकमात्रस्य, अंतिमप्रतिक्रमण त्रिकं तीर्थबाह्यताचिह्न, तीर्थानुकृतेरप्यभावात् । ४० जेहिं चलिओ इत्यादिगाथाद्विकेन क्षपणकवत् तीर्थ बाह्यताऽवसातव्या। ४१ तेण मुहेतिगाथया येन कारणेन महता चिह्नन तीर्थवाह्यः स्तनिकस्तेन कारणेन राकामतीयेनापि वर्द्धमानाऽऽचायेण मुखवस्त्रिकाव्यवस्थापनकुलकसंज्ञं प्रकरणं कृतं, तत्रान्येषां का वाति, एतद्वृत्तौ च अन्याचार्यकृतानां ढुंढिकादीनां लेशो लिखितोऽस्तीति ।। सच्छंदमईत्तिगाथाद्विकेन शास्त्रोक्तमेकमपि वचनं संद र्यमानं चेतसि नाभाति तस्य संपूर्णेनाप्यागमेन न काचिदप्यर्थसिद्धिः, तत्र दृष्टान्तश्च । ४४ एवमणुइतिगाथया स्तनिकमतोच्छेदकमनुयोगद्वारगतं वाक्यं प्रदीपकल्पं चक्षुष्मत एव प्रकाशकृत् ।। ४७ जं पुण वीसेत्यादिगाथात्रिकेण विशेत्यादिमिर्या पर्युषणा तस्याः स्वरूपनिदर्शनम् । ४८ जं पुणेत्यादिगाथया सर्वजनप्रसिद्धा पर्युषणा सा च भाद्रपद एवेति समर्थनम् । ४९ संपइत्तिगाथया पंचकहान्यादिकमपि व्युच्छिन्नं,सर्वमपि संप्रति चरमपंचक एवेति तात्पर्यम् ।। ५० किंचागम इत्यादिगाथया स्तनिकस्य ग्राथिल्यसूचकमाह। २२ जं जेणमितिगाथाद्विकेन केन खरूपेण तीर्थातर्वर्ती स्वादितिविचारः। ५२ तित्थं तुत्तिगाथया केन तीर्थबाह्यः स्यात् तत्स्वरूप GOOGHORORDPORROROHORIGIOUS GIL३२६॥ Jan Education For Personal and Private Use Only ww.ininelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy