SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ परोक्षा ॥३२५॥ OROKONGHONOROKOKOKOOKONOYT १५ तह पण्हाइतिगाथया उपकरणप्रतिषेधानंतरं कारणाभावे | २६ संपइत्तिगाथया सांप्रतीनतीर्थ चतुर्थ्याश्रितमशुद्धचारीति कार्यस्याप्यभाव इति कार्यभृतं प्रतिक्रमणं निषिद्धम् । पराशंका। १७ पजोसवणेतिगाथया शतपदीवचनेन स्तनिकस्य पर्युषणा | २७ आगमविरुद्धेतिगाथया आगमविरुद्धचारि तीर्थ न चतुर्थ्यामेवाऽऽसीत् । भवेदिति। १८ एगुणवण्णेतिगाथयामिवर्द्धितेऽपि श्रावणभाद्रपदवृद्धौ २८ तित्थपडीतिगाथया तीर्थप्रतिपक्षोऽर्हदादीनामपि प्रति स्तनिकमते पूर्वमेकाधिकेन पंचाशता दिनैः पर्युषणाऽऽ- पक्ष एवेति । सीत् , इदानीं तु अन्यथाऽपि । ३० तित्थपडिइत्यादिगाथाद्विकेन स्तनिकः प्रतिसमयमनंत१९ चित्ताइअंमित्तिगाथया चैत्रादिवृद्धौ विंशत्या दिनैः पर्यु- भवहेतुं कार्जयति । षणा तन्मते। ३१ तेणेवत्तिगाथया लौकिकमिथ्यादृष्ट्यपेक्षया प्रतिसमय२० जंपुणेतिगाथया अर्धजरतीयन्यायेन संप्रतिप्रवृत्तिषिता मनंतगुणक्लिष्टपरिणामः स्तनिकेत्यादि । ...... २१ जणं चुण्णीतिगाथयाऽर्द्धजरतीयव्यक्तीकरणं, एतवृत्ती ३४ जो पुणेत्यादिगाथात्रिकेण पुस्तकातीर्थमुद्धृतमित्यादि शतपदीसम्मतयश्च । परवचनं तनिराकरणं च ।। २५ तित्था चुअस्सतिगाथाचतुष्टयेन तीर्थात् भ्रष्टस्यागमः ३५ तम्हा तित्थेतिगाथया तीर्थे सति तीर्थादन्यत्र धर्मो | शरणं न भवति, तत्रागमानुसारेण युक्तिरपि । ___ न भवतीति तीर्थं च चतुर्थ्यामेव । DIGOROHOUGHOROROROROLOHOOD ॥३ For Person and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy