________________
बीजक
श्रीप्रवचनपरीक्षा ॥३२४॥
AOISHOROUGHOUGHOUGHOUGHONG
अथोपदेशविषयकोत्सूत्रबीजकम्
अथांचलिकमतनिराकरणविश्रामबीजकं लिख्यते २३० अह पुणेतिगाथया उपदेशविषयं द्वितीयमुत्सूत्रं प्रागुद्दिष्टं ५ अह अंचलिअमितिगाथापंचकेनांचलिकमतोत्पत्तिनिदायत्चद् द्विप्रकारमितिविभागः।
नकालादिविचारः। २३१ अहिअमितिगाथया उपदेशविषयं द्विविधमप्युत्सूत्रं ६ तीए मूरिपयत्थमितिगाथयांचलिकमताकर्षकस्थाचार्यक्रियोत्सूत्रादनंतगुणम् ।
पदवीव्यतिकरः। २३३ अहवेत्यादिगाथाद्विकेन प्रकारांतरेण नामग्राहं द्वैविध्यमाह ८ नियमयेत्या दिगाथाद्विकेन नरसिंहेन कालिकादेवी कथ२३४ लोइअत्तिगाथया लौकिकमिथ्यात्वादनंतगुणपापहेतु- माराधितेति विचारः। रुपदेशविषयं द्विविधमपि उत्सूत्रम् ।
. उस्सुत्तमितिगाथया प्रथमोत्सूत्रखरूपं तत्र कुयुक्तिश्च । |२३५ जम्हा उ संकिलिछो इतिगाथयाऽनतगुणपापहेतुत्वे | १२ णो पुत्तिअत्तिगाथात्रिकेणांचलिकाभिप्रायनिराकरणं । हेतुमाह ।
१३ धम्मोवगरणेतिगाथया धर्मोपकरणरहितः कृतसामा२३६ तेणंति गाथया प्रागुक्तखभावादेवान्यतीर्थिकस्तद्भव- यिकोऽपि व्यवहारनयबाह्यः। मोक्षगामी स्थान पुनरुत्सूत्रीति ।
१४ उवगरणमितिगाथया आवश्यकक्रियायामनुयोगद्वारा|२३९ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः।
दिषु साध्वादीनां चतुर्णामपि रजोहरणादि क्रियासाधनं इति ४ खरतरमतनिराकरणविश्रामबीजकम्
भणितम् ।
GROUGROUGHOUGHONGEOG
॥३२४॥
JainEducational
For Personal and Private Use Only