SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ बीजक श्रीप्रवचनपरीक्षा ॥३२४॥ AOISHOROUGHOUGHOUGHOUGHONG अथोपदेशविषयकोत्सूत्रबीजकम् अथांचलिकमतनिराकरणविश्रामबीजकं लिख्यते २३० अह पुणेतिगाथया उपदेशविषयं द्वितीयमुत्सूत्रं प्रागुद्दिष्टं ५ अह अंचलिअमितिगाथापंचकेनांचलिकमतोत्पत्तिनिदायत्चद् द्विप्रकारमितिविभागः। नकालादिविचारः। २३१ अहिअमितिगाथया उपदेशविषयं द्विविधमप्युत्सूत्रं ६ तीए मूरिपयत्थमितिगाथयांचलिकमताकर्षकस्थाचार्यक्रियोत्सूत्रादनंतगुणम् । पदवीव्यतिकरः। २३३ अहवेत्यादिगाथाद्विकेन प्रकारांतरेण नामग्राहं द्वैविध्यमाह ८ नियमयेत्या दिगाथाद्विकेन नरसिंहेन कालिकादेवी कथ२३४ लोइअत्तिगाथया लौकिकमिथ्यात्वादनंतगुणपापहेतु- माराधितेति विचारः। रुपदेशविषयं द्विविधमपि उत्सूत्रम् । . उस्सुत्तमितिगाथया प्रथमोत्सूत्रखरूपं तत्र कुयुक्तिश्च । |२३५ जम्हा उ संकिलिछो इतिगाथयाऽनतगुणपापहेतुत्वे | १२ णो पुत्तिअत्तिगाथात्रिकेणांचलिकाभिप्रायनिराकरणं । हेतुमाह । १३ धम्मोवगरणेतिगाथया धर्मोपकरणरहितः कृतसामा२३६ तेणंति गाथया प्रागुक्तखभावादेवान्यतीर्थिकस्तद्भव- यिकोऽपि व्यवहारनयबाह्यः। मोक्षगामी स्थान पुनरुत्सूत्रीति । १४ उवगरणमितिगाथया आवश्यकक्रियायामनुयोगद्वारा|२३९ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। दिषु साध्वादीनां चतुर्णामपि रजोहरणादि क्रियासाधनं इति ४ खरतरमतनिराकरणविश्रामबीजकम् भणितम् । GROUGROUGHOUGHONGEOG ॥३२४॥ JainEducational For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy