________________
वीज
भीप्रवचनपरीक्षा ॥३२॥
GOGHOGHOGOGROUGHOUGG
वर्द्धितेऽपि मासे पर्युषणा।
च प्रामाण्याप्रामाण्यनिर्णयो दृष्टान्ताश्च । २०६ जह चाउत्तिगाथया चातुर्मासकवत्पर्यषणाऽपि मास- | २२३ इरिअत्तिगाथया ईयां विना सामायिककरणमयुक्तम् । नियतेति।
२२४ चित्तविसोहीतिगाथया प्रथमेर्यायाः प्रयोजनं श्रीमहा२०७ मासाइअत्तिगाथया मासवृद्धौ प्रथमोऽवयवः प्रमाण- निशीथोक्तम्। का मेवेति वदतो जिनदत्तस्यायथास्थानमुत्सूत्रं । २२५ अहावस्सयेतिगाथया भ्रांत्या ग्रन्थसम्मतिमादाय पूर्व२०८ वुडीपढमो इतिगाथया वृद्धौ प्रथमोऽवयवो नपुंसकोऽतो पक्षी शंकते। द्वितीय एव श्रेयानिति ।
२२६ इअ चेइतिगाथया पूर्वपक्षाशंकाया निरासः, तद्वृत्ती २१० एएणहिए इति गाथाद्विकेन परोपहास्यं तनिराकरणं च । युक्तिपूर्वकग्रंथसम्मतयश्च । २११ णणु बीएवित्तिगाथया पराशंकोद्भावनम् ।
२२७ तम्हा पढमेतिगाथया ईर्यायां तात्पर्यमाह । २१२ रवीतिगाथया अभिवर्धितमासादौ यस्य प्रामाण्यं तदाह। २२८ जइवि सुपासे इतिगाथया पार्श्वसुपार्श्वयोः फणानां २१३ तेणं तिहित्तिगाथया तिथिपाते पूर्वैव ग्राह्येति विचारः। न्यूनाधिककरणेनारोपोऽयथास्थानम् । २१४ वुडीइ पुणेत्तिगाथया वृद्धौ प्रथमा तिथिः पूर्णेत्यादि | २२९ एवं अजहवाणमितिगाथया क्रियाविषयकोत्सूत्रोपसंहारः परवचनमश्राव्यम्।
इत्ययथास्थानोत्सूत्रबीजकम् २२२ जम्हा तीए इत्यादिगाथाष्टकेन तिथिमासादिवृद्धौ हानौ ।
For Person
Prive
Only