SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥३२० ॥ DHOHONGHOG १३७ जइविअ इत्यादिगाथैकादशकेन कदाचिदविनष्टमपि पर्युषितद्विदलं न ग्राह्यं तत्रानेके दृष्टान्ताः । १३९ पज्जूसिअसद्दत्थो इत्यादिगाथाद्विकेन पर्युषितशब्दस्य कोऽर्थ इति विचारणाप्रकारः । १४० जंमि उत्तिगाथया द्विदलाद्विदलयोर्लक्षणम् । १४२ एवं विदलेत्यादिगाथाद्विकेन द्विदललक्षणरहितमपि संगरिकादिकं द्विदलमिति भणनमधिकं तन्निरासश्च प्रत्यक्षप्रमाणेन । १४४ जं दोलावित्तीए इत्यादिगाथाद्विकेन संदेहदोलावलीवृत्तौ प्रवचनसारोद्धारसम्मत्या संगरिकादिद्विदलभणनं महामूर्खत्वचिह्नम् । १४५ तव्वित्तीएत्तिगाथया प्रवचनसारोद्धारवृत्तेः समर्थनम् । १४६ जं जमितिगाथया खरतरामिप्रायस्य दूषणम् । १४७ नेवं संगरित्तिगाथया इष्टापत्त्या दूषणदानम् । Jain Educationa International १४८ जं जं विगइत्तिगाथया यावन्निर्विकृतिकं तावत् कृतमत्याख्यानadi कल्प्यमेवेति नियमाभावमाह । १४९ ता कहमित्यादिगाथया खरतरेणाणंदमूरिसम्मतिर्दर्शिता साऽपि दूषिता । १५० एवमितिगाथया यत् षड्विधं क्रियाविषयमधिकमूत्सूत्रं दर्शितं तद् बहु ख्यातं, एवमन्यदपि तन्मते भूयोऽस्तीति इत्यधिकोत्सूत्रबीजकम् अथैवनोत्सूत्र वीजकं लिख्यते १५३ अह ऊणमित्यादिगाथात्रिकेण ऊनोत्सूत्रोद्देशः । १५४ इत्थीणमितिगाथया स्त्रीजन पूजानिषेधनिदानम् । १६१ एगावराहेतिगाथासप्तकेन एकस्यापराधे तज्जातीयमात्रस्य प्रायश्चित्तदाने जिनदत्तस्य महामूर्खत्वं ज्ञापितम् । १६३ परमण्णमित्यादिगाथाद्विकेन लौकिकदृष्टांतेन तथाऽमि - For Personal and Private Use Only OLOKONGKONGKONGKONG&Q?«O?CHE बीजकं ॥३२०॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy