SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ बीजक भीप्रवचनपरीक्षा ॥३२॥ SHOUGHOUGHOUGHOUGHONGKOROLO प्रायनिराकरणम् । १७४ इह सुत्तेत्तिगाथया अमुकग्रंथे स्त्रीणां जिनपूजा भणिता १६६ जिनदत्तो इत्यादिगाथात्रिकेण जिनदत्तादप्युपदेशमधि- स्त्रीत्वादिरूपेण सूत्रसम्मतेः प्रयोजनं नास्ति, यतो मूर्खकृत्य दिगंवरो दक्षस्तत्र हेतुश्च । जनप्रत्यायनार्थमस्माकं सामाचारीति वदति । १६७ पुग्विं विराहिओ इत्यादिगाथया स्त्रीजिनपूजानिषेधे मूल- १७५ पागयेत्यादिगाथया स्त्रीजिनपूजानिषेधकतिरस्कारे वचहेतुमाह। नोल्लेखमाह। १६८ नणु तित्थयरेणत्तिगाथया तीर्थकरकल्पेन जिनदत्तेन १७६ तित्थासम्मयेतिगाथया तीर्थस्थासम्मतं भाषमाणो नियप्रकाशितं कथं तयितुं शक्यमिति पराशंका । मेनानंतसंसारीति । १६९ एवं चे इत्यादिगाथया सूरिप्रवर्त्तने उत्सूत्राभावे उत्सूत्रं १७७ एएणमितिगाथया मग्गंतरेहिन्ति सूत्रवचसा ममापि खपुष्पकल्पं संपद्यतेति विचारः । मार्ग एवेति मतश्रितोऽपि तिरस्कृतः। | १७० तम्हा इतिगाथया तीर्थकरसमानसरिलक्षणमाह । १७८ अहमिचउद्दसिइतिगाथया चतुष्पींव्यतिरिक्ततिथिषु । १७१ मूरिकयोऽवित्तिगाथया मूरिकृतं यद्यादृशं प्रमाणं तदाह । पौषधनिषेधो जिनदत्तस्य महामोहः। १७२ जिणपूआ इत्यादिगाथया जिनपूजानिषेधे वैपरीत्य- १७९ अहमिपमुहेतिगाथया प्रागुक्तस्य प्रतीकारः तत्वार्थस-| मेवेत्याह । म्मतिश्च। १७३ एएणमितिगाथया मूरिप्रवर्त्तने तात्पर्यमाह। १८० तत्तत्थवित्तिइतिगाथया कुपाक्षिकभ्रान्तिजनकपदस्य HOMGHONORIGOROHOHONGI ॥३२ २॥ For Person and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy