________________
बीजक
भीप्रवचनपरीक्षा ॥३२॥
SHOUGHOUGHOUGHOUGHONGKOROLO
प्रायनिराकरणम् ।
१७४ इह सुत्तेत्तिगाथया अमुकग्रंथे स्त्रीणां जिनपूजा भणिता १६६ जिनदत्तो इत्यादिगाथात्रिकेण जिनदत्तादप्युपदेशमधि- स्त्रीत्वादिरूपेण सूत्रसम्मतेः प्रयोजनं नास्ति, यतो मूर्खकृत्य दिगंवरो दक्षस्तत्र हेतुश्च ।
जनप्रत्यायनार्थमस्माकं सामाचारीति वदति । १६७ पुग्विं विराहिओ इत्यादिगाथया स्त्रीजिनपूजानिषेधे मूल- १७५ पागयेत्यादिगाथया स्त्रीजिनपूजानिषेधकतिरस्कारे वचहेतुमाह।
नोल्लेखमाह। १६८ नणु तित्थयरेणत्तिगाथया तीर्थकरकल्पेन जिनदत्तेन १७६ तित्थासम्मयेतिगाथया तीर्थस्थासम्मतं भाषमाणो नियप्रकाशितं कथं तयितुं शक्यमिति पराशंका ।
मेनानंतसंसारीति । १६९ एवं चे इत्यादिगाथया सूरिप्रवर्त्तने उत्सूत्राभावे उत्सूत्रं १७७ एएणमितिगाथया मग्गंतरेहिन्ति सूत्रवचसा ममापि खपुष्पकल्पं संपद्यतेति विचारः ।
मार्ग एवेति मतश्रितोऽपि तिरस्कृतः। | १७० तम्हा इतिगाथया तीर्थकरसमानसरिलक्षणमाह । १७८ अहमिचउद्दसिइतिगाथया चतुष्पींव्यतिरिक्ततिथिषु । १७१ मूरिकयोऽवित्तिगाथया मूरिकृतं यद्यादृशं प्रमाणं तदाह । पौषधनिषेधो जिनदत्तस्य महामोहः। १७२ जिणपूआ इत्यादिगाथया जिनपूजानिषेधे वैपरीत्य- १७९ अहमिपमुहेतिगाथया प्रागुक्तस्य प्रतीकारः तत्वार्थस-| मेवेत्याह ।
म्मतिश्च। १७३ एएणमितिगाथया मूरिप्रवर्त्तने तात्पर्यमाह।
१८० तत्तत्थवित्तिइतिगाथया कुपाक्षिकभ्रान्तिजनकपदस्य
HOMGHONORIGOROHOHONGI
॥३२ २॥
For Person
and Private Use Only