SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ॥३१९॥ HORONGHONGKOK दत्तानां परस्परं प्ररूपणाभेदोऽपि स चानंतरं वक्ष्यमाणो सूत्रविचारणातोऽव सातव्यः । ९३ अह उस्सुतमित्यादिगाथाद्विकेन उत्सूत्रोद्देशः । ९६ गन्भावहारेत्यादिगाथात्रिकेण क्रियाविषयकाधिकोत्सू Jain Education International त्रोद्देशः । १०३ भण्णइ भणिअमित्यादि गाथासप्तकेन गर्भापहारः कल्याणकं न भवति । १०८ स्यणिपोसेत्यादिगाथापंचकेन रात्रिपौषधिकानां रात्रिचरमयामे सामायिककरणमधिकम् । ११० सामाइअ इत्यादिगाथाद्विकेन श्रावकाणां सामायिकादेः arata froचारोऽधिकः । १११ अण्णहत्तिगाथयाऽतिप्रसंगेन निरासः । ११२ पोसहविहिंमित्तिगाथया एकवारोच्चारे जिनवल्लभवचनसम्मतिः । ११३ साहूणमितिगाथया श्रावकवत्साधूनामप्युपधानवहनमघिकम् | ११४ उस्सग्गेणमितिगाथया साधूनामुत्सर्गेण कसेल्लकजलग्रहणमधिकं तद्वृत्तौ च तन्निराकरणसम्मतिः । ११५ तसजयणेतिगाथया कसेल्लकजलग्राहिणः साधोवसानुकंपा न स्यादिति । ११७ सावयकुलेत्यादिगाथाद्विकेन पर्युषितद्विदलग्रहणमधिकं, तद्वृत्तौ च तन्निषेधसम्मतिः । १२० नणु पज्जुसिअ इत्यादिगाथात्रिकेण पर्युषितद्विदलग्रहणे पूर्व्वपक्षाशंका तन्निराकरणं च । १२४ पज्जुसिअ इत्यादिगाथाचतुष्केण द्विदलौदनयोः स्वरूपणनेन ग्राह्माग्राह्यविचारणा । १२६ जं जं बहुलेत्यादिगाथाद्विकेन बहुलप्रवृत्तेः प्रवचनमर्यादा तत्रोदाहरणं च । For Personal and Private Use Only ORONOOKONGHONGK बीज के ॥३१॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy