________________
श्रीप्रवचन
परीक्षा
॥३१९॥
HORONGHONGKOK
दत्तानां परस्परं प्ररूपणाभेदोऽपि स चानंतरं वक्ष्यमाणो सूत्रविचारणातोऽव सातव्यः ।
९३ अह उस्सुतमित्यादिगाथाद्विकेन उत्सूत्रोद्देशः । ९६ गन्भावहारेत्यादिगाथात्रिकेण क्रियाविषयकाधिकोत्सू
Jain Education International
त्रोद्देशः ।
१०३ भण्णइ भणिअमित्यादि गाथासप्तकेन गर्भापहारः कल्याणकं न भवति ।
१०८ स्यणिपोसेत्यादिगाथापंचकेन रात्रिपौषधिकानां रात्रिचरमयामे सामायिककरणमधिकम् ।
११० सामाइअ इत्यादिगाथाद्विकेन श्रावकाणां सामायिकादेः arata froचारोऽधिकः ।
१११ अण्णहत्तिगाथयाऽतिप्रसंगेन निरासः ।
११२ पोसहविहिंमित्तिगाथया एकवारोच्चारे जिनवल्लभवचनसम्मतिः ।
११३ साहूणमितिगाथया श्रावकवत्साधूनामप्युपधानवहनमघिकम् |
११४ उस्सग्गेणमितिगाथया साधूनामुत्सर्गेण कसेल्लकजलग्रहणमधिकं तद्वृत्तौ च तन्निराकरणसम्मतिः । ११५ तसजयणेतिगाथया कसेल्लकजलग्राहिणः साधोवसानुकंपा न स्यादिति ।
११७ सावयकुलेत्यादिगाथाद्विकेन पर्युषितद्विदलग्रहणमधिकं, तद्वृत्तौ च तन्निषेधसम्मतिः ।
१२० नणु पज्जुसिअ इत्यादिगाथात्रिकेण पर्युषितद्विदलग्रहणे पूर्व्वपक्षाशंका तन्निराकरणं च ।
१२४ पज्जुसिअ इत्यादिगाथाचतुष्केण द्विदलौदनयोः स्वरूपणनेन ग्राह्माग्राह्यविचारणा ।
१२६ जं जं बहुलेत्यादिगाथाद्विकेन बहुलप्रवृत्तेः प्रवचनमर्यादा तत्रोदाहरणं च ।
For Personal and Private Use Only
ORONOOKONGHONGK
बीज के
॥३१॥
www.jainelibrary.org